ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 283.

Pañcālā"tiādīsu viya bahunnaṃ ekadesepi bahuvacanaṃ katanti veditabbaṃ. Khemaṃ sukhaṃ
nirāmisaṃ nibbānanti nibbānameva vuttākārānaṃ paṭipakkhavasena catudhā vuttaṃ. Dasa
ñāṇe pajānātīti ādīnave ñāṇaṃ pajānanto uppādādivatthukāni pañca,
anuppādādivatthukāni pañcāti dasa ñāṇe pajānāti paṭivijjhati sacchikaroti. Dvinnaṃ
ñāṇānaṃ kusalatāti ādīnavañāṇassa ceva santipadañāṇassa cāti imesaṃ dvinnaṃ
ñāṇānaṃ kusalatāya. Nānādiṭṭhīsu na kampatīti paramadiṭṭhadhammanibbānādivasena
pavattāsu diṭṭhīsu na vedhatīti.
                    Ādīnavañāṇaniddesavaṇṇanā niṭṭhitā.
                           -----------
                   9. Saṅkhārupekkhāñāṇaniddesavaṇṇanā
     [54] Saṅkhārupekkhāñāṇaniddese uppādādīni vuttatthāneva. Dukkhanti
bhayanti sāmisanti saṅkhārāti uppādādimuñcanañāṇassa kāraṇavacanāni. Evañca
lakkhaṇato saṅkhārupekkhaṃ dassetvā idāni atthato dassetuṃ uppādo
saṅkhārā, te saṅkhāre ajjhupekkhatīti saṅkhārupekkhātiādimāha. Tattha saṅkhāre
ajjhupekkhatīti tassa āraddhavipassakassa vipassanāñāṇena lakkhaṇattayassa diṭṭhattā
lakkhaṇavicinane pahīnabyāpārassa āditte viya tayo bhave passato saṅkhāraggahaṇe
majjhattassa taṃ vipassanāñāṇaṃ te saṅkhāre visesena ca ikkhati, gahaṇena vajjitañca
hutvā ikkhati oloketīti saṅkhārupekkhā nāmāti attho. Yathā loke visesena
jayanto adhijayatīti annena vajjito vasanto upavasatīti vuccati. Puna saṅkhāre
aniccādito vipassitvā gahaṇe majjhattabhāvasaṇṭhitaṃ saṅkhārupekkhampi aniccādito
vipassitvā tassāpi saṅkhārupekkhāya gahaṇe majjhattākārasaṇṭhitāya saṅkhārupekkhāya
sabhāvato ye ca saṅkhārā yā ca upekkhātiādi vuttaṃ.



The Pali Atthakatha in Roman Character Volume 47 Page 283. http://84000.org/tipitaka/read/attha_page.php?book=47&page=283&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6321&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6321&pagebreak=1#p283


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]