ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 293.

Pettike visaye"tiādīsu 1- viya gocarasaddena visayo. Yaṃ hi yadāyattaṃ,
tasseso visayoti vuccati. Puthujjanassa dveti samathavasena vipassanāvasena ca. Tayo
sekkhassāti samathavipassanāsamāpattivasena. Tayo ca vītarāgassāti appaṇihita-
suññatānimittaphalasamāpattivasena. "tisso"ti vattabbe "tayo"ti ca liṅgavipallāso
kato. Tayo saṅkhārupekkhā dhammāti vā yojetabbaṃ. Yehi cittaṃ vivaṭṭatīti yehi
saṅkhārupekkhādhammehi vitakkavicārādito, uppādādito vā cittaṃ apagacchati.
Vītarāgassāpi hi saṅkhārupekkhāsabhāvato ca saṅkhārato cittaṃ vivaṭṭitvā nibbānaṃ
pakkhandatīti vuttaṃ hoti. Aṭṭha samādhissa paccayāti samathavasena vuttā aṭṭha
appanāsampāpakattā appanāsamādhissa paccayā. Dasa ñāṇassa gocarāti
vipassanāvasena vuttā dasa maggañāṇassa phalañāṇassa ca bhūmiyo. Tiṇṇaṃ
vimokkhānapaccayāti suññatānimittaapaṇihitavimokkhānaṃ upanissayapaccayena paccayo.
Nānādiṭṭhīsu na kampatīti bhaṅgaṃ avissajjitvāva saṅkhāre aniccādivasena
vipassanto 2- sassatadiṭṭhiādīsu nānappakārāsu diṭṭhīsu na vedhatīti.
                 Saṅkhārupekkhāñāṇaniddesavaṇṇanā niṭṭhitā.
                          ------------
                     10. Gotrabhuñāṇaniddesavaṇṇanā
     [59] Gotrabhuñāṇaniddese abhibhuyyatīti abhibhavati atikkamati. Bahiddhā
saṅkhāranimittanti sakasantānappavattaakusalakkhandhato bahiddhābhūtaṃ saṅkhāranimittaṃ.
Lokikasaṅkhārā hi kilesānaṃ nimittattā, nimittākārena upaṭṭhānato vā nimittanti
vuccanti. Abhibhuyyatīti gotrabhūti ca puthujjanagottābhibhavanato gotrabhubhāvo vutto.
@Footnote: 1 saṃ.mahā. 19/372/129 2 Ma. vipassanato



The Pali Atthakatha in Roman Character Volume 47 Page 293. http://84000.org/tipitaka/read/attha_page.php?book=47&page=293&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6544&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6544&pagebreak=1#p293


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]