ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 295.

Tasmā aṭṭhasamāpattigotrabhū kusalā hontī"ti vadanti. Tathā saṅkhārupekkhāyapi
veditabbaṃ.
     [60] Sāmisañcātiādīsu vaṭṭāmisalokāmisakilesāmisānaṃ kilesāmisena sāmisaṃ
sanikantikattā. Kintaṃ? aṭṭhavidhaṃ samathagotrabhuñāṇaṃ. Vaṭṭāmisanti cettha tebhūmaka-
vaṭṭameva. Lokāmisanti pañcakāmaguṇā. Kilesāmisanti kilesā eva. Nirāmisanti
dasavidhaṃ vipassanāgotrabhuñāṇaṃ anikantikattā. Na hi ariyā gotrabhusmiṃ nikantiṃ
karonti. Potthake "sāmisañce"ti likhanti, taṃ na sundarataraṃ. Evameva paṇihitaṃ
appaṇihitaṃ saññuttañca visaññuttaṃ vuṭṭhitañca avuṭṭhitaṃ veditabbaṃ. Nikanti-
paṇidhiyā hi paṇihitaṃ patthitanti attho. Tadabhāvena appaṇihitaṃ. Nikantisaññogeneva
saññuttaṃ. Tadabhāvena visaññuttaṃ. Vuṭṭhitanti vipassanāgotrabhuñāṇameva. Taṃ hi
nikanticchedakattā vuṭṭhitaṃ nāma. Itaraṃ avuṭṭhitaṃ. Bahiddhā vuṭṭhānattā vā
vuṭṭhitaṃ. Phalagotrabhupi hi nibbānajjhāsayavasena nibbānābhimukhībhūtattā bahiddhā
saṅkhāranimittā vuṭṭhitaṃ nāmāti veditabbaṃ. Heṭṭhābhibhavanavuṭṭhānavivaṭṭhānavāresupi
phalagotrabhu ajjhāsayavasena nibbānābhimukhībhūtattā abhibhuyyati vuṭṭhāti vivaṭṭatīti
veditabbaṃ. Tiṇṇaṃ vimokkhānapaccayāti tiṇṇaṃ lokuttaravimokkhānaṃ samathagotrabhu
pakatūpanissayapaccayā honti, vipassanāgotrabhu anantarasamantarūpanissayapaccayā honti.
Paññāyassa pariccitāti pubbabhāgapaññāya paricitā pariciṇṇā. Kusalo vivaṭṭe
vuṭṭhāneti asammohavaseneva vivaṭṭasaṅkhāte gotrabhuñāṇe kusalo cheko, pubbabhāgañāṇena
vā kusalo. Nānādiṭṭhīsu na kampatīti samucchedena pahīnāsu nānappakārāsu diṭṭhīsu
na vedhatīti.
                   Gottarabhuñāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------



The Pali Atthakatha in Roman Character Volume 47 Page 295. http://84000.org/tipitaka/read/attha_page.php?book=47&page=295&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6589&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6589&pagebreak=1#p295


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]