ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 305.

Evaṃ vuttaṃ. Ime dhammā tadā samudāgatāti ime vuttappakārā dhammā
maggakkhaṇe ca phalakkhaṇe ca samudāgatāti paccavekkhatīti itisaddaṃ pāṭhasesaṃ katvā
sambandho veditabbo.
                  Paccavekkhaṇañāṇaniddesavaṇṇanā niṭṭhitā.
                         ---------------
                    15. Vatthunānattañāṇaniddesavaṇṇanā
     [66] Vatthunānattañāṇaniddese cakkhuṃ ajjhattaṃ vavatthetīti ajjhattabhūtaṃ cakkhuṃ
vavatthapeti. Yathā so cakkhuṃ vavatthapeti, tathā vattukāmo kathaṃ cakkhuṃ ajjhattaṃ vavatthetīti
pucchitvā puna cakkhu avijjāsambhūtanti vavatthetītiādinā vavatthāpanākāraṃ
dasseti. Tattha avijjātaṇhā atītā upatthambhakahetuyo, kammaṃ atītaṃ janakahetu,
āhāro idāni upatthambhakahetu. Etena cakkhūpatthambhakāni utucittāni gahitāneva
honti. Catunnaṃ mahābhūtānaṃ upādāyāti upayogatthe sāmivacanaṃ, cattāri mahā-
bhūtāni upādiyitvā pavattanti attho. Etena pasādacakkhubhāvo dassito hoti,
sasambhārabhāvo paṭikkhitto. Uppannanti addhāvasena, santatikhaṇavasena vā
paccuppannaṃ. Samudāgatanti hetuto samuṭṭhitaṃ. Ettāvatā vipassanāpubbabhāge cakkhu
vavatthānaṃ dassitaṃ. Ahutvā sambhūtantiādīhi aniccānupassanā. Pubbe udayā
avijjamānato ahutvā sambhūtaṃ, uddhaṃ vayā abhāvato hutvā na bhavissati. Antavantatoti
anto assa atthīti antavā, antavā eva antavanto. Yathā "satimanto gatimanto
dhitimanto ca yo isī"ti 1- tato antavantato, bhaṅgavijjamānatoti attho. Addhuvanti
sabbāvatthānipātitāya, thirabhāvassa ca abhāvatāya na thiraṃ. Asassatanti na
@Footnote: 1 khu.thera. 26/1052/401



The Pali Atthakatha in Roman Character Volume 47 Page 305. http://84000.org/tipitaka/read/attha_page.php?book=47&page=305&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6811&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6811&pagebreak=1#p305


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]