ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 306.

Niccaṃ. Vipariṇāmadhammanti jarāya ceva maraṇena cāti dvedhā pariṇāmapakatikaṃ.
Cakkhuṃ aniccantiādīni cakkhuṃ aniccatotiādīni ca vuttatthāni. Manoti idha
bhavaṅgamanassa adhippetattā avijjāsambhūtotiādi yujjatiyeva. Āhārasambhūtoti
ettha sampayuttaphassāhāramanosañcetanāhāravasena veditabbaṃ. Uppannoti ca
addhāsantativasena.
                  Vatthunānattañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
                   16. Gocaranānattañāṇaniddesavaṇṇanā
     [67] Gocaranānattañāṇaniddese rūpe bahiddhā vavatthetīti ajjhattato
bahiddhābhūte rūpāyatanadhamme vavatthapetīti attho. Avijjāsambhūtātiādi attabhāva-
pariyāpannakammajarūpattā vuttaṃ. Āhāropi hi kammajarūpassa upatthambhakapaccayo
hoti. Saddassa pana utucittasamuṭṭhānattā avijjāsambhūtādicatukkaṃ na vuttaṃ.
Phoṭṭhabbānaṃ sayaṃ mahābhūtattā "catunnaṃ mahābhūtānaṃ upādāyā"ti na vuttaṃ. Dhammāti
cettha bhavaṅgamanosampayuttā tayo arūpino khandhā, dhammāyatanapariyāpannāni sukhuma-
rūpāni ca kammasamuṭṭhānānipi, sabbānipi rūpādīni ca. Apica yāni yāni yena
yena samuṭṭhahanti, tāni tāni tena tena veditabbāni. Itarathā hi sakasantāna-
pariyāpannāpi rūpādayo dhammā sabbe na saṅgaṇheyyuṃ. Yasmā anindriyabaddha-
rūpādayopi vipassanūpagā, tasmā tesaṃ kammasambhūtapadena saṅgaho veditabbo.
Tepi hi sabbasattasādhāraṇakammapaccayautusamuṭṭhānā. Aññe pana "anindriyabaddhā
rūpādayo na vipassanūpagā"ti vadanti. Taṃ pana:-



The Pali Atthakatha in Roman Character Volume 47 Page 306. http://84000.org/tipitaka/read/attha_page.php?book=47&page=306&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6832&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6832&pagebreak=1#p306


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]