ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 307.

          "sabbe saṅkhārā aniccāti     yadā paññāya passati
           atha nibbindati dukkhe         esa maggo visuddhiyā"ti 1-
ādikāya pāḷiyā virujjhati. Vuttañca visuddhimagge "idhekacco āditova
ajjhattasaṅkhāre abhinivisitvā vipassati, yasmā pana na suddhaajjhattadassanamatteneva
maggavuṭṭhānaṃ hoti, bahiddhāpi daṭṭhabbameva, tasmā parassa khandhepi anupādinna-
saṅkhārepi aniccaṃ dukkhanamattāti vipassatī"ti 2- tasmā paresaṃ cakkhādivavatthānampi
anindriyabaddharūpādivavatthānampi icchitabbameva, tasmā tebhūmakasaṅkhārā
avipassanūpagā nāma natthi.
                  Gocaranānattañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------
                   17. Cariyānānattañāṇaniddesavaṇṇanā
     [68] Cirayānānattañāṇaniddese viññāṇacariyātiādīsu ārammaṇe caratīti
cariyā, viññāṇameva cariyā viññāṇacariyā. Aññāṇena caraṇaṃ, aññāṇena vā
carati, aññāte vā carati, aññāṇassa vā caraṇanti aññāṇacariyā. Ñāṇameva
cariyā, ñāṇena vā cariyā, ñāṇena vā carati, ñāte vā carati, ñāṇassa
vā caraṇanti ñāṇacariyā. Dassanatthāyāti rūpadassanatthāya pavattā. Āvajjana-
kiriyāabyākatāti bhavaṅgasantānato apanetvā rūpārammaṇe cittasantānaṃ āvajjeti
nāmetīti āvajjanaṃ, vipākābhāvato karaṇamattanti kiriyā, kusalākusalavasena na
byākatāti abyākatā. Dassanaṭṭhoti passanti tena, sayaṃ vā passati, dassana-
mattameva vā tanti dassanaṃ, dassanameva attho dassanaṭṭho. Cakkhuviññāṇanti
@Footnote: 1 khu.dha. 25/277/64 2 visuddhi. 3/304 (syā)



The Pali Atthakatha in Roman Character Volume 47 Page 307. http://84000.org/tipitaka/read/attha_page.php?book=47&page=307&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=6852&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=6852&pagebreak=1#p307


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]