ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 317.

Dhammapadaṃ, dasakasiṇaānāpānavasena adhigatāni sammāsamādhi dhammapadanti. Imā catasso
bhūmiyoti ekekaṃ catukkavaseneva yojetabbaṃ.
                   Bhūminānattañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------
                    19. Dhammanānattañāṇaniddesavaṇṇanā
     [73] Dhammanānattañāṇaniddese kammapatheti kammāni ca tāni pathā
ca apāyagamanāyāti kammapathā, te kammapathe. Dasa kusalakammapathā nāma
pāṇātipātā adinnādānā kāmesumicchācārā veramaṇīti tīṇi kāyasucaritāni,
musāvādā pisuṇāya vācāya pharusāya vācāya samphapphalāpā veramaṇīti cattāri
vacīsucaritāni, anabhijjhā abyāpādo sammādiṭṭhīti tīṇi manosucaritāni. Dasa
akusalakammapathā nāma pāṇātipāto adinnādānaṃ kāmesumicchācāroti tīṇi
kāyaduccaritāni, musāvādo pisuṇāvācā  pharusā vācā samphapphalāpoti cattāri vacī-
duccaritāni, abhijjhā byāpādo micchādiṭṭhīti tīṇi manoduccaritāni. Kusalākusalāpi
ca paṭisandhijanakāyeva kammapathāti vuttā, vuttāvasesā paṭisandhijanane anekantikattā
kammapathāti na vuttā. Oḷārikakusalākusalaggahaṇeneva sesakusalākusalāpi gahitāti
veditabbā. Rūpanti bhūtopādāyabhedato aṭṭhavīsatividhaṃ rūpaṃ. Vipākanti kāmāvacara-
kusalavipākānaṃ soḷasannaṃ, akusalavipākānaṃ sattannañca vasena tevīsatividhaṃ vipākaṃ.
Kiriyanti tiṇṇamahetukakiriyānaṃ aṭṭhannaṃ sahetukakiriyānañca vasena ekādasavidhaṃ
kāmāvacarakiriyaṃ. Vipākābhāvato kiriyāmattāti kiriyā. Ettāvatā kāmāvacarameva
rūpābyākatavipākābyākatakiriyābyākatavasena vuttaṃ.
     Idhaṭṭhassāti imasmiṃ loke ṭhitassa. Yebhuyyena manussaloke jhānabhāvanāsabbhāvato
manussalokavasena vuttaṃ, jhānāni pana kadāci karahaci devalokepi



The Pali Atthakatha in Roman Character Volume 47 Page 317. http://84000.org/tipitaka/read/attha_page.php?book=47&page=317&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7079&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7079&pagebreak=1#p317


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]