ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 320.

Kāraṇabhūtena cittena. Yathābhūtaṃ pajānāti paññāya pajānāti. "idaṃ dukkhanti
yonisomanasi karotī"ti vuccamāne anussavavasena pubbabhāgasaccānubodhopi saṅgayhati.
Yonisomanasikāroti ca upāyena manasikāro.
     Dhātunānattaṃ paṭicca uppajjati phassanānattanti cakkhādidhātunānattañca
paṭicca cakkhusamphassādinānattaṃ uppajjatīti attho. Phassanānattaṃ paṭiccāti cakkhu-
samphassādinānattaṃ paṭicca. Vedanānānattanti cakkhusamphassajādivedanānānattaṃ.
Saññānānattanti kāmasaññādinānattaṃ. Saṅkappanānattanti kāmasaṅkappādi-
nānattaṃ. Chandanānattanti saṅkappanānattāya rūpe chando sadde chandoti evaṃ
chandanānattaṃ uppajjati. Pariḷāhanānattanti chandanānattatāya rūpapariḷāho
saddapariḷāhoti evaṃ pariḷāhanānattaṃ uppajjati. Pariyesanānānattanti
pariḷāhanānattatāya rūpapariyesanādinānattaṃ uppajjati. Lābhanānattanti
pariyesanānānattatāya rūpappaṭilābhādinānattaṃ uppajjatīti.
                  Dhammanānattañāṇaniddesavaṇṇanā niṭṭhitā.
                          -------------
                    20-24. Ñāṇapañcakaniddesavaṇṇanā
     [75] Ñāṇapañcakaniddese tesaṃ pañcannaṃ ñāṇānaṃ apubbasambandhasabhāvato
ekatova pucchāvissajjanāni katāni. Abhiññātā hontīti dhammasabhāvalakkhaṇa-
jānanavasena suṭṭhu ñātā honti. Ñātā hontīti ñātapariññāvasena
sabhāvato ñātattā ñātā nāma honti. Yena ñāṇena te dhammā ñātā
honti, taṃ ñātaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññāti sambandho. Imināva
nayena sesañāṇānipi yojetabbāni. Pariññātā hontīti sāmaññalakkhaṇavasena



The Pali Atthakatha in Roman Character Volume 47 Page 320. http://84000.org/tipitaka/read/attha_page.php?book=47&page=320&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7146&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7146&pagebreak=1#p320


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]