ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 324.

Nāma tadubhayanānatte ñāṇaṃ. Vipassanāvihāreneva vītināmetukāmo vipassanā-
vihārameva pavatteti, phalasamāpattivihāreneva vītināmetukāmo vipassanāpaṭipāṭiyā
ussakkitvā phalasamāpattivihārameva pavatteti, tadubhayena vītināmetukāmo tadubhayaṃ
pavatteti. Evaṃ puggalādhippāyavasena tividhaṃ jātaṃ. Sesamettha vattabbaṃ
saṅkhārupekkhāñāṇavaṇṇanāyaṃ vuttameva.
                     Ñāṇattayaniddesavaṇṇanā niṭṭhitā.
                           -----------
                  32. Ānantarikasamādhiñāṇaniddesavaṇṇanā
     [80] Ānantarikasamādhiñāṇaniddese nekkhammavasenātiādīsu nekkhamma-
abyāpādaālokasaññāavikkhepadhammavavatthānañāṇapāmojjāni sukkhavipassakassa
upacārajjhānasampayuttā tassa tassa kilesassa vipakkhabhūtā satta dhammā ekacitta-
sampayuttā eva. Cittassa ekaggatā avikkhepoti ekaggassa bhāvo ekaggatā,
nānārammaṇe na vikkhipati tena cittanti avikkhepo, cittassa ekaggatāsaṅkhāto
avikkhepoti attho. Samādhīti ekārammaṇe samaṃ ādhīyati tena cittanti samādhi
nāmāti attho. Tassa samādhissa vasenāti upacārasamādhināpi samāhitacittassa
yathābhūtāvabodhato vuttappakārassa samādhissa vasena. Uppajjati ñāṇanti maggañāṇaṃ
yathākkamena uppajjati. Khīyantīti samucchedavasena khīyanti. Itīti vuttappakārassa
atthassa nigamanaṃ. Paṭhamaṃ samathoti pubbabhāge samādhi hoti. Pacchā ñāṇanti aparabhāge
maggakkhaṇe ñāṇaṃ hoti.
     Kāmāsavoti pañcakāmaguṇiko rāgo. Bhavāsavoti rūpārūpabhavesu chandarāgo
jhānanikanti sassatadiṭṭhisahajāto rāgo bhavavasena patthanā. Diṭṭhāsavoti dvāsaṭṭhi



The Pali Atthakatha in Roman Character Volume 47 Page 324. http://84000.org/tipitaka/read/attha_page.php?book=47&page=324&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7233&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7233&pagebreak=1#p324


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]