ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 337.

                    35. Parinibbānañāṇaniddesavaṇṇanā
     [86] Parinibbānañāṇaniddese idhāti imasmiṃ sāsane. Sampajānoti
sātthakasampajaññaṃ gocarasampajaññaṃ asammohasampajaññanti imehi catūhi sampajaññehi
sampajāno. Pavattanti sabbattha yathānurūpaṃ pariyuṭṭhānappavattaṃ anusayappavattañca.
Pariyādiyatīti upacārappanāvasena vuttesu vikkhambhanavasena, vipassanāvasena vuttesu
tadaṅgavasena, maggavasena vuttesu samucchedavasena khepeti appavattaṃ karoti.
Peyyālamukhena hi dutiyādijhānasamāpattimahāvipassanāmaggā saṅkhittā. Yasmā etaṃ
paccavekkhantassa pavattaṃ ñāṇaṃ nāma hoti, tasmā vikkhambhanaparinibbānaṃ
tadaṅgaparinibbānasamucchedaparinibbānantipi vuttameva hoti. Etehi kilesaparinibbāna-
paccavekkhaṇañāṇaṃ vuttaṃ. Atha vā panātiādīhi khandhaparinibbānapaccavekkhaṇañāṇaṃ
niddisati. Anupādisesāya nibbānadhātuyāti duvidhā hi nibbānadhātu saupādisesā
ca anupādisesā ca. Tattha upādīyate "ahaṃ mamā"ti bhusaṃ gaṇhīyatīti upādi,
khandhapañcakassetaṃ adhivacanaṃ. Upādiyeva seso avasiṭṭhoti upādiseso, saha
upādisesena vattatīti saupādisesā. Natthettha upādisesoti anupādisesā. Saupādi
sesā. Paṭhamaṃ vuttā, ayaṃ pana panupādisesā. Tāya anupādisesāya nibbānadhātuyā.
Cakkhupavattanti cakkhupavatti cakkhusamudācāro. Pariyādiyatīti khepīyati maddīyatīti.
Esa nayo sesesu.
                   Parinibbānañāṇaniddesavaṇṇanā niṭṭhitā
                          ------------
                     36. Samasīsaṭṭhañāṇaniddesavaṇṇanā
     [87] Samasīsaṭṭhañāṇaniddese pañcakkhandhātiādīhi dasahi rāsīhi sabbadhammasaṅgaho
veditabbo. Na hi ekekassa vasena āyatanadhāturāsivajjehi sesehi



The Pali Atthakatha in Roman Character Volume 47 Page 337. http://84000.org/tipitaka/read/attha_page.php?book=47&page=337&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7525&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7525&pagebreak=1#p337


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]