ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 339.

Khandhaparinibbānameva vuttaṃ hoti. Nekkhammādikaṃ samañca saddhādikaṃ sīsañca, samasīsaṃ
vā assa atthīti samasīsīti. Atha vā terasannaṃ sīsānaṃ taṇhādīni pañca sīsāni
samudayasaccaṃ, saddhādīni pañca maggasaccaṃ, pavattasīsaṃ jīvitindriyaṃ dukkhasaccaṃ,
gocarasīsañca saṅkhārasīsañca nirodhasaccanti imesaṃ catunnaṃ ariyasaccānaṃ ekasmiṃ
roge vā ekasmiṃ iriyāpathe vā ekasmiṃ sabhāgajīvitindriye vā abhisamayo ca
anupādisesaparinibbānañca yassa hoti, so pubbe vuttasamānañca imesañca sīsānaṃ
atthitāya samasīsīti vuccati.
                   Samasīsaṭṭhañāṇaniddesavaṇṇanā niṭṭhitā.
                          ------------
                    37. Sallekhaṭṭhañāṇaniddesavaṇṇanā
     [88] Sallekhaṭṭhañāṇaniddese rāgo puthūti rāgo visuṃ, lokuttarehi
asammissoti attho. Esa nayo sesesu. Rāgoti rañjanaṭṭhena. Dosoti
dussanaṭṭhena. Mohoti muyhanaṭṭhena. Rañjanalakkhaṇo rāgo, dussanalakkhaṇo doso,
muyhanalakkhaṇo mohoti. Ime tayo sīsakilese vatvā idāni pabhedato dassento
kodhotiādimāha. Tattha kujjhanalakkhaṇo kodhoti idha sattavatthuko adhippeto.
Upanandhanalakkhaṇo upanāho, daḷhabhāvappatto kodhoyeva. Paraguṇamakkhanalakkhaṇo
makkho, paraguṇapuñchananti attho. Yugaggāhalakkhaṇo paḷāso, yugaggāhavasena
paraguṇadussananti attho. Parasampattikhīyanalakkhaṇā issā, usūyanāti attho.
Attasampattinigūhanalakkhaṇaṃ macchariyaṃ. "mayhaṃ acchariyaṃ mā parassa hotū"ti attho.
Attanā katapāpapaṭicchādanalakkhaṇā māyā, paṭicchādanaṭṭhena māyā viyāti
attho. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, sathabhāvoti attho.



The Pali Atthakatha in Roman Character Volume 47 Page 339. http://84000.org/tipitaka/read/attha_page.php?book=47&page=339&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7570&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7570&pagebreak=1#p339


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]