ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 341.

Duppaññatejanti vipassanāñāṇapaṭipakkhaṃ mohatejaṃ. Apuññatejanti taṃtaṃmaggavajjha-
kilesappahānena kilesasahāyaṃ akusalakammatejaṃ. Na kevalaṃ hetaṃ apuññameva khepeti,
"atthi bhikkhave kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammaṃ kammakkhayāya
saṃvattatī"ti 1- vacanato kusalakammampi khepetiyeva. Puññatejappaṭipakkhavasena apuñña-
tejameva vuttaṃ. Adhammatejanti nānātitthiyānaṃ samayavacanatejaṃ. Imassa ñāṇassa uddesa-
vaṇṇanāyaṃ vutte dutiye atthavikappe rāgādayo ekūnavīsati puthū dussīlyatejā
honti. "abhisaṅkhārā, bhavagāmikammā"ti ettha apuññābhisaṅkhārā akusalakammañca
apuññatejā honti, āneñjābhisaṅkhārāni lokiyakusalakammāni puññatejeneva
khepanīyato apuññatejapakkhikāva honti. Kāmacchandādayo pañcadasa nānattā
aguṇatejā honti, niccasaññādayo aṭṭhārasa nānattā duppaññatejā honti,
catumaggavajjhā cattāro nānattā apuññatejā honti. Sotāpattimaggavajjhanānattena
adhammatejo saṅgahetabbo.
     Niddese sallekhappaṭipakkhena asallekhena sallekhaṃ dassetukāmena asallekha-
pubbako sallekho niddiṭṭho. Nekkhammādayo sattatiṃsa ekattadhammāva paccanīkānaṃ
sallikhanato "sallekho"ti vuttā. Tasmiṃ nekkhammādike sattatiṃsapabhede sallekhe
ñāṇaṃ sallekhaṭṭhe ñāṇanti.
                   Sallekhaṭṭhañāṇaniddesavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 dī.pā. 11/312/205, Ma.Ma. 13/81/57, aṅ.catukka. 21/234/260



The Pali Atthakatha in Roman Character Volume 47 Page 341. http://84000.org/tipitaka/read/attha_page.php?book=47&page=341&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7614&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7614&pagebreak=1#p341


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]