ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 345.

Yathāvuttena atthena nānattampi veditabbaṃ. Vitakkavicārādīnaṃ pana heṭṭhimānaṃ
heṭṭhimānaṃ uparimato uparimato oḷārikaṭṭhena nānattaṃ veditabbaṃ. Yasmā
ekasaṅgahitānānattekattānaṃ paṭivedho maggakkhaṇe saccappaṭivedhena sijjhati, tasmā
"paṭivedho"ti padaṃ uddharitvā saccābhisamayaṃ dasseti.
     Pariññāpaṭivedhaṃ paṭivijjhatīti pariññābhisamayena abhisameti. Esa nayo
sesesu. Saccābhisamayakālasmiṃ hi maggañāṇassa ekakkhaṇe pariññā pahānaṃ sacchikiriyā
bhāvanāti cattāri kiccāni honti. Yathā nāvā apubbaṃ acarimaṃ ekakkhaṇe cattāri
kiccāni karoti, orimaṃ tīraṃ pajahati, sotaṃ chindati, bhaṇḍaṃ vahati, pārimaṃ tīraṃ
appeti, evameva maggañāṇaṃ apubbaṃ acarimaṃ ekakkhaṇe cattāri saccāni abhisameti,
dukkhaṃ pariññābhisamayena abhisameti, samudayaṃ pahānābhisamayena abhisameti, maggaṃ bhāvanā-
bhisamayena abhisameti, nirodhaṃ sacchikiriyāsamayena abhisameti. Kiṃ vuttaṃ hoti? nirodhaṃ
ārammaṇaṃ katvā kiccavasena cattāripi saccāni pāpuṇāti passati paṭivijjhatīti.
Yathā orimaṃ tīraṃ pajahati. Evaṃ maggañāṇaṃ dukkhaṃ parijānāti. Yathā sotaṃ chindati,
evaṃ samudayaṃ pajahati. Yathā bhaṇḍaṃ vahati. Evaṃ sahajātādipaccayatāya maggaṃ bhāveti.
Yathā pārimaṃ tīraṃ appeti, evaṃ pārimatīrabhūtaṃ nirodhaṃ sacchikarontīti evaṃ
upamāsaṃsandanaṃ veditabbaṃ.
     Dassanaṃ visujjhatīti taṃtaṃmaggavajjhakilesatamappahānena ñāṇadassanaṃ visuddhibhāvaṃ
pāpuṇāti. Dassanaṃ visuddhanti tassa tassa phalassa ca uppādakkhaṇe tassa tassa
maggañāṇassa kiccasiddhippattito ñāṇadassanaṃ visuddhibhāvappattaṃ hoti. Sabbadhammānaṃ
ekasaṅgahitāya nānattekattapaṭivedhapaññāya maggaphalañāṇehi siddhito ante
maggaphalañāṇāni vuttāni.
                  Dassanavisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.



The Pali Atthakatha in Roman Character Volume 47 Page 345. http://84000.org/tipitaka/read/attha_page.php?book=47&page=345&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=7699&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=7699&pagebreak=1#p345


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]