ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 362.

Abhiññāpādakajjhānavaseneva ijjhati, natthettha kasiṇasamāpattiniyamo. Svāyaṃ yadi
icchati gantvā parāmasituṃ, gantvā parāmasati. Sace pana idheva nisinnako vā
nipannako vā parāmasitukāmo hoti, "hatthapāse hotū"ti adhiṭṭhāti. Adhiṭṭhānabalena
vaṇṭā muttatālaphalaṃ viya āgantvā hatthapāse ṭhite vā parāmasati, hatthaṃ vā
vaḍḍhetvā parāmasati. Hatthaṃ vaḍḍhentassa pana kiṃ upādinnakaṃ vaḍḍhati anupādinnakaṃ
vāti? upādinnakaṃ nissāya anupādinnakaṃ vaḍḍhati. Yo evaṃ katvā na kevalaṃ
candimasūriye parāmasati, sace icchati, pādakathalikaṃ katvā pāde ṭhapeti, pīṭhaṃ katvā
nisīdati, mañcaṃ katvā nipajjati, apassenaphalakaṃ katvā passayati. Yathā ca eko,
evaṃ aparopi. Anekesupi hi bhikkhusatasahassesu evaṃ karontesu tesañca ekamekassa
tatheva icchati. Candimasūriyānañca gamanampi ālokakaraṇampi tatheva hoti. Yathā hi
pātisahassesu udakapūresu sabbapātīsu candamaṇḍalāni dissanti, pākatikameva candassa
gamanaṃ ālokakaraṇañca hoti. Tathūpametaṃ pāṭihāriyaṃ. Yāva brahmalokāpi kāyena vasaṃ
vattetīti brahmalokaṃ paricchedaṃ katvā etthantare anekavidhaṃ abhiññaṃ karonto
attano kāyena vasaṃ issariyaṃ vatteti. Vitthāro panettha iddhikathāyaṃ
āvibhavissatīti.
                    Iddhividhañāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------
                   51. Sotadhātuvisuddhiñāṇaniddesavaṇṇanā
     [103] Sotadhātuvisuddhiñāṇaniddese dūrepi saddānantiādi dibbasotaṃ
uppādetukāmassa ādikammikassa bhikkhuno upāyasandassanatthaṃ vuttaṃ. Tattha dūrepi
saddānaṃ saddanimittanti dūre sattānaṃ antare saddaṃ. Saddoyeva hi nimittakaraṇa-
vasena saddanimittaṃ. "dūre"ti vuttepi pakatisotassa āpāthaṭṭhāneyeva. Oḷārikānanti



The Pali Atthakatha in Roman Character Volume 47 Page 362. http://84000.org/tipitaka/read/attha_page.php?book=47&page=362&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8084&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=8084&pagebreak=1#p362


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]