ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 364.

Esa pādakajjhānārammaṇena phuṭṭhokāsabbhantaragate sadde puna pādakajjhānaṃ
asamāpajjitvāpi abhiññāñāṇena suṇātiyeva. Evaṃ suṇanto ca sacepi yāva
brahmalokā saṅkhabheripaṇavādisaddehi ekakolāhalaṃ hoti, pāṭiyekkaṃ vavatthāpetu-
kāmatāya sati "ayaṃ saṅkhasaddo, ayaṃ bherisaddo"ti vavatthāpetuṃ sakkotiyeva.
Abhiññāñāṇena sute sātthake sadde pacchā kāmāvacaracittena atthaṃ jānāti.
Dibbasotaṃ pakatisotavatoyeva uppajjati, no badhirassa pacchā pakatisote vinaṭṭhepi
dibbasotaṃ na vinassatīti vadanti.
     So dibbāya sotadhātuyāti ettha dibbasadisattā dibbā. Devānaṃ hi
sucaritakammābhinibbattā pittasemharudhirādīhi apalibuddhā upakkilesavimuttāya
dūrepi ārammaṇaṃ sampaṭicchannasamatthā dibbā pasādasotadhātu hoti. Ayañcāpi imassa
bhikkhuno vīriyabhāvanābalanibbattā ñāṇasotadhātu tādisāyevāti dibbasadisattā
dibbā. Apica dibbavihāravasena paṭiladdhattā, attanāva dibbavihārasannissitattāpi
dibbā, savanaṭṭhena nijjīvaṭṭhena ca sotadhātu, sotadhātukiccakaraṇena ca sotadhātu
viyātipi sotadhātu. Tāya dibbāya sotadhātuyā. Visuddhāyāti parisuddhāya
nirupakkilesāya. Atikkantamānusikāyāti manussūpacāraṃ atikkamitvā saddasavanena
mānusikaṃ maṃsasotadhātuṃ atikkantāya vītivattitvā ṭhitāya. Ubho sadde suṇātīti dve
sadde suṇāti. Katame dve? dibbe ca mānuse ca, devānañca manussānañca
saddeti vuttaṃ hoti. Etena padesapariyādānaṃ veditabbaṃ. Ye dūre santike cāti
ye saddā dūre paracakkavāḷepi, ye ca santike antamaso sadehasannissitapāṇakasaddāpi,
te suṇātīti vuttaṃ hoti. Etena nippadesapariyādānaṃ veditabbanti.
                 Sotadhātuvisuddhiñāṇaniddesavaṇṇanā niṭṭhitā.
                         --------------



The Pali Atthakatha in Roman Character Volume 47 Page 364. http://84000.org/tipitaka/read/attha_page.php?book=47&page=364&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8129&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=8129&pagebreak=1#p364


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]