ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 397.

     Imāni aṭṭhindriyānītiādi pubbe vuttaparivārabhāvassa ca tena sahagatādi-
bhāvassa ca ādivuttaākārānañca dīpanatthaṃ vuttaṃ. Tattha aṭṭhindriyānīti pubbe
vuttanayena paññindriyena saha aṭṭha sahajātaparivārāti aṭṭhasu ekena saha
itare itare satta sahajātā hutvā tassa sahajātaparivārā honti. Tatheva
aññaṃ aññassa aññaṃ aññassāti evaṃ aññamaññaparivārā honti. Tatheva
aññamaññaṃ nissayaparivārā sampayuttaparivārā ca honti. Sahagatāti tena
anaññātaññassāmītindriyena saha ekuppādādibhāvaṃ gatā. Sahajātāti tena
sahajātā. Saṃsaṭṭhāti teneva saha missitā. Sampayuttāti teneva samaṃ
ekuppādādippakārehi yuttā. Tevāti te eva aṭṭha indriyadhammā. Tassāti
anaññātaññassāmītindriyassa. Ākārāti parivārā koṭṭhāsā.
     Phalakkhaṇe jātā dhammā sabbeva abyākatā hontīti rūpassapi abyākatattā
cittasamuṭṭhānarūpena saha vuttā. Maggasseva kusalattā niyyānikattā apacayagāmittā
ca phalakkhaṇe "kusalā"ti ca "niyyānikā"ti ca "apacayagāmino"ti ca na vuttaṃ.
Itītiādi vuttappakāranigamanaṃ. Tattha aṭṭhaṭṭhakānīti aṭṭhasu maggaphalesu ekekassa
aṭṭhakassa vasena aṭṭha indriyaaṭṭhakāni. Catusaṭṭhi hontīti catusaṭṭhi ākārā
honti. Āsavāti ādi heṭṭhā vuttatthameva. Idha arahattamaggavajjheyeva āsave
avatvā sesamaggattayavajjhānampi vacanaṃ āsavakkhayavacanasāmaññamattena vuttanti
veditabbaṃ. Arahattamaggañāṇameva hi keci āsave asesetvā āsavānaṃ khepanato
"khaye ñāṇan"ti vuccati. Tasmāyeva ca arahāyeva khīṇāsavoti vuccatīti.
                   Āsavakkhayañāṇaniddesavaṇṇanā niṭṭhitā.
                         ---------------



The Pali Atthakatha in Roman Character Volume 47 Page 397. http://84000.org/tipitaka/read/attha_page.php?book=47&page=397&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=8861&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=8861&pagebreak=1#p397


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]