ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 70.

Pajānan"tiādīsu 1- paramatthasacce nibbāne ceva magge ca. "catunnaṃ saccānaṃ kati
kusalā kati akusalā"tiādīsu 2- ariyasacce. Svāyamidhāpi ariyasacce pavattatīti.
                  Niddesavārasaṅgahitassa vissajjanuddesassa
                         atthavaṇṇanā niṭṭhitā.
                         ---------------
                        Abhiññeyyaniddesavaṇṇanā
     [2] Idāni vissajjanuddesasaṅgahite dhamme pabhedato dassetuṃ kathaṃ ime
dhammā abhiññeyyātiādi niddesavāro āraddho. Tattha abhiññeyyaniddesādīsu
pañcasu ādito ekakādivasena dasa dasa vissajjanāni dasuttarapariyāyena saṃsandetvā
uddiṭṭhāni. Tesu abhiññeyyaniddese tāva sabbe sattāti kāmabhavādīsu
saññābhavādīsu ekavokārabhavādīsu ca sabbabhavesu sabbe sattā. Āhāraṭṭhitikāti
āhārato ṭhiti etesanti āhāraṭṭhitikā. Ṭhitīti cettha sakakkhaṇe atthitā
adhippetā. Iti sabbasattānaṃ ṭhitihetu āhāro nāma eko dhammo adhikena
ñāṇena jānitabbo. Paccaye hi abhiññāte paccayuppannāpi abhiññātā honti
ubhinnampi aññamaññāpekkhattā. Etena ñātapariññā vuttā hoti. Nanu ca
evaṃ sante yaṃ vuttaṃ "asaññasattā devā ahetukā anāhārā aphassakā"tiādi, 3-
taṃ virujjhatīti. Tañca na virujjhati. Tesaṃ hi jhānaṃ āhāroti. Evaṃ santepi
"cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā
anuggahāya. Katame cattāro. Kavaḷiṅkāro āhāro oḷāriko vā sukhumo vā,
@Footnote: 1 khu.su. 25/891/508, khu.mahā. 29/549/351 (syā)
@2 abhi.vi. 35/216/134 3 abhi.vi. 35/1017/511



The Pali Atthakatha in Roman Character Volume 47 Page 70. http://84000.org/tipitaka/read/attha_page.php?book=47&page=70&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=1531&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=1531&pagebreak=1#p70


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]