ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 47 : PALI ROMAN Paṭisaṃ.A.1 (saddhamma.1)

Page 99.

Catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā, antavirahite saṃsāre sabbayonigatibhava-
viññāṇaṭṭhitisattāvāsesu satte javāpetīti avijjā, paramatthato avijjamānesu
itthipurisādīsu javati, vijjamānesupi khandhādīsu na javatīti avijjā, api ca
cakkhuviññāṇādīnaṃ vatthārammaṇaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ
chādanatopi avijjā. Saṅkhatamabhisaṅkharontīti saṅkhāRā. Vijānātīti viññāṇaṃ. Namati
nāmayatīti vā nāmaṃ, ruppatīti rūpaṃ. Āye tanoti āyatañca nayatīti āyatanaṃ.
Phussatīti phasso. Vedayatīti vedanā. Paritassatīti taṇhā. Upādiyati bhusaṃ
gaṇhātīti upādānaṃ. Bhāvati, bhāvayatīti vā bhavo. Jananaṃ jāti. Jīraṇaṃ jarā
maranti etenāti maraṇaṃ.
     [7] Dukkhādīni aṭṭhasatāni aṭṭha ca vissajjanāni catusaccayojanāvasena
niddiṭṭhāni. "dukkhaṃ abhiññeyyan"tiādīsu hi channaṃ catukkānaṃ vasena catuvīsati
vissajjanāni "cakkhuṃ jarā maraṇan"ti peyyāle "cakkhu abhiññeyyaṃ sotaṃ
abhiññeyyan"tiādinā "jāti abhiññeyyā"ti pariyosānena pañcanavutādhikena
vissajjanasatena yojetvā vuttāni. Pañcanavutādhikaṃ catukkasataṃ hoti, tesaṃ catukkānaṃ
vasena asītiadhikāni satta vissajjanasatāni. "jarāmaraṇaṃ abhiññeyyan"tiādike catukke
"cattāri vissajjanānī"ti evaṃ sabbāni aṭṭha ca satāni aṭṭha ca vissajjanāni
honti. Ettha ca tassa tassa dhammassa padhānabhūto paccayo samudayoti veditabbo, sabba-
saṅkhārehi suññaṃ nibbānaṃ nirodhoti veditabbaṃ. Anaññātaññassāmītindriyādīni
tiṇṇampi hi lokuttarindriyānaṃ ettha abhāvaṃ sandhāya anaññātaññassāmītindriyaṃ
nirodhotiādi yujjati. Nirodhagāminīpaṭipadāti ca sabbattha ariyamaggo eva. Hi
vuccamāne phalepi maggavohārasambhavato aññindriyaaññātāvindriyānampi yujjati.
Puna dukkhādīnaṃ pariññaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni niddiṭṭhāni,
puna dukkhādīnaṃ pariññāpaṭivedhaṭṭhādivasena aṭṭhasatāni aṭṭha ca vissajjanāni



The Pali Atthakatha in Roman Character Volume 47 Page 99. http://84000.org/tipitaka/read/attha_page.php?book=47&page=99&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=47&A=2197&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=47&A=2197&pagebreak=1#p99


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]