ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 143.

Nāma hotīti ativiya yujjatīti. Nibbidānulomañāṇesu viya ādibhūtaṃ
muñcitukamyatāñāṇaṃ aggahetvā "paṭisaṅkhā santiṭṭhanā"ti ante ñāṇadvayaggahaṇaṃ
maggañāṇasaṅgahaṇatthaṃ. Muñcitukamyatāti hi vutte anulomañāṇaṃ saṅgayhati, na
maggañāṇaṃ. Maggañāṇaṃ hi muñcitukamyatā nāma na hoti. Kiccasiddhiyaṃ santiṭṭhanato pana
santiṭṭhanā nāma hoti. Aṭṭhakathāyampi ca "phusanāti appanā"ti vuttaṃ. Idañca
maggañāṇaṃ nibbāne appanāti katvā santiṭṭhanā nāma hotīti "santiṭṭhanā"ti
vacanena maggañāṇampi saṅgayhati. Nibbidānulomañāṇānipi atthato nibbidāñāṇāneva 1-
hontīti tānipi nibbidāñāṇehi saṅgahetvā nibbidāpaṭippassaddhiñāṇānīti
nibbidāgahaṇameva kataṃ, na nibbidānulomamaggahaṇaṃ. Tīsupi cetesu ñāṇaṭṭhakaniddesesu
catutthassa dhammānupassanācatukkassa vasena vuttānaṃ catunnaṃ vatthūnaṃ
ekekasmiṃ assāsavasena ekaṃ, passāsavasena ekanti dve dve ñāṇānīti catūsu
vatthūsu aṭṭhañāṇāni honti.
     Vimuttisukhañāṇaniddese pahīnattāti pahānaṃ dassetvā tassa pahānassa
samucchedappahānattaṃ dassento samucchinnattāti āha. Vimuttisukhe ñāṇanti
phalavimuttisukhasampayuttañāṇañca phalavimuttisukhārammaṇapaccavekkhaṇañāṇañca.
Anussayavatthussa kilesassa pahānena pariyuṭṭhānaduccaritavatthuppahānaṃ hotīti
dassanatthaṃ puna anusayānaṃ pahānaṃ vuttaṃ. Ekavīsatiphalañāṇaṃ sandhāya pahīnakilesagaṇanāyapi 2-
ñāṇagaṇanā katā hoti, paccavekkhaṇañāṇañca sandhāya pahīnakilesapaccavekkhaṇagaṇanāya
phalapaccavekkhaṇañāṇagaṇanā katā hotīti.
                   Ñāṇarāsichakkaniddesavaṇṇanā niṭṭhitā.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                    ānāpānassatikathāvaṇṇanā niṭṭhitā.
@Footnote: 1 Sī. nibbidāñāṇeneva  2 i. pahānakilesagaṇanāyapi



The Pali Atthakatha in Roman Character Volume 48 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=48&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=3221&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=3221&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]