ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 171.

Bhikkhave khīṇāsavassa bhikkhuno nibbānaninnaṃ cittaṃ hoti nibbānapoṇaṃ
nibbānapabbhāraṃ vivekaṭṭhaṃ nekkhammābhirataṃ byantībhūtaṃ sabbaso āsavaṭṭhāniyehi
dhammehī"ti 1- vuttakhīṇāsavabalavasena nibbānaninnacittattā khīṇāsavova nirodhasaṅkhātassa
nibbānassa upaṭṭhāne kusalo.
     Ārammaṇūpaṭṭhānakusalavasenātiādīsu kusalanti ñāṇaṃ. Ñāṇampi hi
kusalapuggalayogato kusalaṃ yathā paṇḍitapuggalayogato "paṇḍitā dhammā"ti. 2- Tasmā
kosallavasenāti attho.
     [207] Idāni catusaṭṭhiyā ākārehītiādi ñāṇakathāyaṃ 3- vuttampi
indriyakathāsambandhena idhānetvā vuttaṃ. Taṃ heṭṭhā vuttanayeneva veditabbaṃ.
     [208] Puna samantacakkhusambandhena indriyavidhānaṃ vattukāmo na tassa
addiṭṭhamidhatthi kiñcītiādimāha. Tattha samantacakkhūti sabbaññutaññāṇaṃ.
Paññindriyassa vasenātiādinā pañcannaṃ indriyānaṃ aviyogitaṃ dasseti.
Saddahanto paggaṇhātītiādīhi ekekindriyamūlakehi pañcahi catukkehi pañcannaṃ
indriyānaṃ ninnapayogakāle vā maggakkhaṇe vā ekarasabhāvaṃ aññamaññapaccayabhāvañca
dasseti. Saddahitattā paggahitantiādīhi ekekindriyamūlakehi pañcahi catukkehi
pañcannaṃ indriyānaṃ nibbattikāle vā phalakāle vā ekarasabhāvaṃ aññamaññapaccayabhāvañca
dasseti. Puna buddhacakkhusambandhena indriyavidhānaṃ vattukāmo yaṃ
buddhacakkhūtiādimāha. Tattha buddhacakkhūti indriyaparopariyattañāṇaṃ
āsayānusayañāṇañca. Buddhañāṇanti ca idaṃ tadeva dvayaṃ, sesaṃ heṭṭhā vuttatthamevāti.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                      indriyakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 aṅ.dasaka. 24/90, khu.paṭi. 31/44/387  2 abhi.saṅ. 34/103/17 3 khu.paṭi.
@31/106/118



The Pali Atthakatha in Roman Character Volume 48 Page 171. http://84000.org/tipitaka/read/attha_page.php?book=48&page=171&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=3845&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=3845&pagebreak=1#p171


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]