ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 214.

Vimutti, tassa atthassa sampatti attharaso. Tassa dhammassa sampatti
dhammaraso. Tassā vimuttiyā sampatti vimuttiraso. Atha vā atthapaṭilābharati attharaso,
dhammapaṭilābharati dhammaraso, vimuttipaṭilābharati vimuttiraso. Ratīti ca taṃsampayuttā,
tadārammaṇā vā pīti. Iminā nayena sesapadesupi attho veditabbo. Imasmiṃ
pariyāye maṇḍassa peyyaṃ maṇḍapeyyanti attho vutto hoti.
     Evaṃ indriyādibodhipakkhiyadhammapaṭipāṭiyā indriyabalabojjhaṅgamaggaṅgānaṃ
vasena maṇḍapeyyaṃ dassetvā puna ante ṭhitaṃ brahmacariyamaṇḍaṃ dassento maggassa
padhānattā maggaṃ pubbaṅgamaṃ katvā uppaṭipāṭivasena maggaṅgabojjhaṅgabalaindriyāni
dassesi. Ādhipateyyaṭṭhena indriyā maṇḍotiādayo yathāyogaṃ lokiyalokuttarā
maṇḍā. Taṃ heṭaṭhā vuttanayena veditabbaṃ. Tathaṭṭhena saccā maṇḍoti ettha pana
dukkhasamudayānaṃ maṇḍattābhāvā mahāhatthipadasutte 1- viya saccañāṇāni saccāti
vuttanti veditabbanti. 2-
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                     maṇḍapeyyakathāvaṇṇanā niṭṭhitā.
                      Niṭṭhitā ca mahāvaggavaṇṇanā.
                       ------------------
@Footnote: 1 Ma.mū. 12/300/262  2 cha.Ma. veditabbaṃ



The Pali Atthakatha in Roman Character Volume 48 Page 214. http://84000.org/tipitaka/read/attha_page.php?book=48&page=214&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=4828&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=4828&pagebreak=1#p214


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]