ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 236.

Kiṃpabhavaṃ. Yasmā pana tassa jāti yathāvuttena atthena nidānañceva samudayo ca
jāti ca pabhavo ca, tasmā jātinidānantiādimāha. Jarāmaraṇanti dukkhasaccaṃ.
Jarāmaraṇasamudayanti tassa paccayaṃ samudayasaccaṃ. Jarāmaraṇanirodhanti nirodhasaccaṃ.
Jarāmaraṇanirodhagāminiṃ paṭipadanti maggasaccaṃ. Imināva nayena sabbapadesu attho
veditabboti.
     [16] Nirodhappajānanāti ārammaṇakaraṇena nirodhassa pajānanā. Jāti siyā
dukkhasaccaṃ, siyā samudayasaccanti bhavapaccayā paññāyanaṭṭhena dukkhasaccaṃ,
jarāmaraṇassa paccayaṭṭhena samudayasaccaṃ. Esa nayo sesesupi. Avijjā siyā
dukkhasaccanti pana āsavasamudayā avijjāsamudayaṭṭhenāti. 1-
                       Saccakathāvaṇṇanā niṭaṭhitā.
                         ---------------
                        3. Bojjhaṅgakathāvaṇṇanā
     [17] Idāni saccappaṭivedhasiddhaṃ bojjhaṅgavisesaṃ dassentena kathitāya
suttantapubbaṅgamāya bojjhaṅgakathāya apubbatthānuvaṇṇanā. Tattha suttante 2- tāva
bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgāti. Kiṃ vuttaṃ hoti:- yā
hi ayaṃ dhammasāmaggī, yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānā-
yūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ
paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā
ariyasāvako bujjhatīti katvā bodhīti vuccati, bujjhatīti kilesasantānaniddāya
vuṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ
@Footnote: 1 Sī. avijjāsamudayo samudayaṭṭhenāti  2 saṃ.mahā. 19/197/73



The Pali Atthakatha in Roman Character Volume 48 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=48&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=5323&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=5323&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]