ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 246.

     Averino khemino sukhinoti imāni tīṇi padāni pubbe vutte ākāre
saṅkhepena saṅgahetvā vuttāni. Saddhāya adhimuccatītiādinā nayena vuttāni
pañcindriyāni mettāya sampayuttāniyeva. Āsevanātiādīsu chasu vāresu āsevīyati
etehi mettāti āsevanā. Tathā bhāvanā bahulīkammaṃ. Alaṅkārāti vibhūsanā.
Svālaṅkatāti suṭṭhu alaṅkatā bhūsitā. Parikkhārāti sambhāRā. Suparikkhatāti suṭṭhu
sambhūtā. 1- Parivārāti rakkhanaṭṭhena. Puna āsevanādīni aṭṭhavīsati padāni mettāya
vaṇṇabhaṇanatthaṃ vuttāni. Tattha pāripūrīti paripuṇṇabhāvā. Sahagatāti mettāya
sahagatā. Tathā sahajātādayo. Pakkhandanāti mettāya pavisanā, pakkhandati etehi
mettāti vā pakkhandanā. Tathā saṃsīdanādayo. Etaṃ santanti phassanāti esā
mettā santāti etehi phassanā hotīti etaṃ santanti phassanā "etadaggan"tiādīsu
2- viya napuṃsakavacanaṃ. Svādhiṭṭhitāti suṭṭhu patiṭṭhitā. Susamuggatāti suṭṭhu
samussitā. Suvimuttāti attano attano paccanīkehi suṭṭhu vimuttā.
Nibbattentīti mettāsampayuttā hutvā mettaṃ nibbattenti. Jotentīti pākaṭaṃ
karonti. Patāpentīti 3- virocenti.
                      2-4. Balādivārattayavaṇṇanā
     [24-27] Indriyavāre vuttanayeneva balavāropi veditabbo.
Bojjhaṅgamaggaṅgavārā pariyāyena vuttā, na yathālakkhaṇavasena. Maggaṅgavāre
sammāvācākammantājīvā mettāya pubbabhāgavasena vuttā. Na appanāvasena. Na hi
ete mettāya saha bhavanti. Sabbesaṃ pāṇānantiādīnaṃ sesavārānampi sattavāre
vuttanayeneva attho veditabbo. Mettābhāvanāvidhānaṃ pana visuddhimaggato 4-
gahetabbanti.
                      Mettākathāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. sambhatā  2 aṅ.ekaka. 20/209/24  3 Sī. pakāsentīti  4 visuddhi 2/91-117



The Pali Atthakatha in Roman Character Volume 48 Page 246. http://84000.org/tipitaka/read/attha_page.php?book=48&page=246&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=5545&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=5545&pagebreak=1#p246


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]