ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 260.

Vuttaṃ hoti. Dhammaṃ sakkarontotiādīhi dhammatthāya cakkanti vuttaṃ hoti. Yo hi
dhammaṃ sakkārādivasena pavatteti, so dhammatthaṃ pavatteti. Dhammaṃ sakkarontoti yathā
kato so dhammo sukato hoti, evameva naṃ karonto. Dhammaṃ garuṃ karontoti
tasmiṃ gāravuppattiyā taṃ garuṃ karonto. Dhammaṃ mānentoti dhammaṃ piyañca bhāvanīyañca
katvā viharanto. Dhammaṃ pūjentoti taṃ apadisitvā desanāpaṭipattipūjāya pūjaṃ
karonto. Dhammaṃ apacāyamānoti tasseva dhammassa sakkāragarukārehi nīcavuttitaṃ
karonto. Dhammaddhajo dhammaketūti 1- taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ca
ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti
dhammādhipatito āgato bhāvanādhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo
hutvā. Taṃ kho pana dhammacakkaṃ appaṭivattiyanti kenaci nivattetuṃ asakkuṇeyyatāya
appaṭihatapavattitā vuttā. Tasmā so dhammo pavattanaṭṭhena cakkanti vuttaṃ hoti.
     Saddhindriyaṃ dhammo, taṃ dhammaṃ pavattetīti veneyyasantāne
maggasampayuttasaddhindriyuppādanena taṃ saddhindriyaṃ dhammaṃ pavattetīti attho.
Eseva nayo sesesupi. Saccāti saccañāṇāni. Vipassanā ca vijjā ca maggañāṇameva.
Anuppāde ñāṇanti arahattaphale ñāṇaṃ. Tampi veneyyasantāne pavattetiyeva, nibbānañca
paṭivedhaṃ karonto pavattetiyeva nāma.
     Samudayavārādīsu samudayavatthukā nirodhavatthukā maggavatthukāti visesapadaṃ
dassetvā saṅkhittā. Etthāpi vuttasadisaṃ paṭhamaṃ vuttanayeneva veditabbaṃ.
                     2-3. Satipaṭṭhānavārādivaṇṇanā
     [41-42] Satipaṭṭhānaiddhipādapubbaṅgamavārāpi maggakkhaṇavasena vuttā. Tepi
tattha tattha visesapadaṃ dassetvā saṅkhittāti.
                      Dhammacakkakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 pu....dhammaketunti



The Pali Atthakatha in Roman Character Volume 48 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=48&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=5855&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=5855&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]