ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 308.

Pāramī, tassa sāvakassa pāramī sāvakapāramī, taṃ pattoti sāvakapāramippatto.
Sāvakapāramippattoti mahāmoggallānattherādiko yo koci sāvako.
Sāvakapāramippattasāvakato atirekassa aññassa sāvakassa abhāvā eko paccekasambuddhoti
āha. Puna paññāpabhedakusalotiādīhi vuttatthameva nigametvā dassetīti.
Ñāṇakathāya yebhuyyena anekāni ñāṇāni niddiṭṭhāni. Paññākathāya yebhuyyena ekāpi
paññā nānākāravasena nānākatvā vuttāti ayaṃ viseso.
                     Mahāpaññākathāvaṇṇanā niṭṭhitā.
                        -----------------
                         2. Iddhikathāvaṇṇanā
     [9] Idāni paññākathāya anantaraṃ paññānubhāvaṃ dassentena kathitāya
iddhikathāya apubbatthānuvaṇṇanā. Tattha pucchāsu tāva kā idadhīti sabhāvapucchā.
Kati iddhiyoti pabhedapucchā. Kati bhūmiyoti sambhārapucchā. Kati pādāti
patiṭṭhapucchā. Kati padānīti āsannakāraṇapucchā. Kati mūlānīti ādikāraṇapucchā.
Vissajjanesu ijjhanaṭṭhena iddhīti nipphattiatthena paṭilābhaṭṭhena cāti attho. Yaṃ
hi nipphajjati paṭilabbhati ca, taṃ ijjhatīti vuccati. Yathāha "kāmaṃ kāmayamānassa,
tassa ce taṃ samijjhatī"ti 1-. "nekkhammaṃ ijjhatīti iddhi, kāmacchandaṃ paṭiharatīti
pāṭihāriyan"tiādi. 2- Aparo nayo:- ijjhanaṭṭhena iddhi, upāyasampadāyetaṃ adhivacanaṃ.
Upāyasampadā hi ijjhati adhippetaphalappasavanato. Yathāha "ayaṃ kho citto gahapati
sīlavā kalyāṇadhammo, sace paṇidahissati `anāgatamaddhānaṃ rājā assaṃ cakkavattī'ti.
Ijjhassati hi sīlavato cetopaṇidhi visuddhattā"ti. 3-  Aparo nayo:- etāya
sattā ijjhatīti iddhi. Ijjhantīti iddhā vuddhā ukkaṃsagatā hontīti vuttaṃ
hoti.
@Footnote: 1 khu.su. 25/773/486  2 khu.paṭi. 31/31/437  3 saṃ.saḷā. 18/584/373



The Pali Atthakatha in Roman Character Volume 48 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=48&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=6946&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=6946&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]