ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 352.

      Vijjāmayiddhiniddese ijjhanākāraṃ gandhārivijjaṃ vā upacārasiddhiṃ
patthitasiddhaṃ 1- aññaṃ vā vijjaṃ dhārentīti vijjādhaRā. Vijjaṃ parijappetvāti
yathopacāraṃ vijjaṃ mukhena parivattetvā. Sesaṃ vuttatthamevāti.
     Sammāpayogiddhiniddese ijjhanākāraṃ 2- pucchitvā aññassa visesassa abhāvato
"katamā"ti apucchitvā pakāramattameva pucchantena "kathan"ti pucchā katā 3-, tatheva
"evan"ti nigamanaṃ kataṃ. Ettha ca paṭipattisaṅkhātasseva sammāpayogassa dīpanavasena
purimapāḷisadisāva pāḷi āgatā. Aṭṭhakathāyaṃ 4- pana sakaṭabyūhādikaraṇavasena yaṃ kiñci
saṃvidahanaṃ yaṃ kiñci sippakammaṃ yaṃ kiñci vejjakammaṃ tiṇṇaṃ vedānaṃ uggahaṇaṃ
tiṇṇaṃ piṭakānaṃ uggahaṇaṃ, antamaso kasanavapanādīni upādāya taṃ taṃ kammaṃ katvā
nibbattaviseso tattha tattha sammāpayogapaccayā ijjhanaṭṭhena iddhīti āgatāti.
                       Iddhikathāvaṇṇanā niṭṭhitā.
                          -------------
                        3. Abhisamayakathāvaṇṇanā
     [19] Idāni iddhikathānantaraṃ paramiddhibhūtaṃ abhisamayaṃ dassentena kathitāya
abhisamayakathāya apubbatthānuvaṇṇanā. Tattha abhisamayoti saccānaṃ abhimukhena samāgamo,
paṭivedhoti attho. 5- Atthābhisamayoti keci 5-. Kena abhisametīti kiṃ vuttaṃ hoti?
"evaṃ mahatthiyo kho bhikkhave dhammābhisamayoti"tiādīsu 6- suttapadesu yo so raso 5-
abhisamayoti vutto, tasmiṃ abhisamaye vattamāne abhisametā 7- puggalo kena dhammena
saccāni abhisameti, abhimukho hutvā samāgacchati, paṭivijjhatīti vuttaṃ hotīti. Ayaṃ
@Footnote: 1 Sī. paṇḍitasiddhaṃ  2 cha.Ma. ijjhanākāramattaṃ  3 Ma. pucchaṃ katvā  4 cha.Ma.
@mahāaṭṭhakathaṃ sandhāya vuttaṃ  5 cha.Ma. ayaṃ pāṭho na dissati  6 saṃ.ni. 16/74/129  7 Ma.
@abhisameto



The Pali Atthakatha in Roman Character Volume 48 Page 352. http://84000.org/tipitaka/read/attha_page.php?book=48&page=352&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=7955&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=7955&pagebreak=1#p352


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]