ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 356.

Paccuppannāti? bhūmiladdhuppannāyeva nāmā"ti vatvā kathitakilesappahānassa
vitthārakathā sutamayañāṇakathāya maggasaccaniddesavaṇṇanāyaṃ vuttanayeneva veditabbā,
idha pana maggañāṇena pahātabbā kilesāyeva adhippetāti.
                      Abhisamayakathāvaṇṇanā niṭṭhitā.
                        -----------------
                         4. Vivekakathāvaṇṇanā
     [22] Idāni pahānāvasānāya abhisamayakathāya anantaraṃ pahānākāraṃ
dassentena kathitāya suttantapubbaṅgamāya vivekakathāya apubbatthānuvaṇṇanā.
Tattha suttante 1- tāva ye kecīti anavasesapariyādānaṃ. Balakaraṇīyāti ūrubalena
bāhubalena kattabbā. Kammantāti dhāvanalaṅghanakasanavapanādīni kammāni. Karīyantīti
balavantehi karīyanti. Sīlaṃ nissāyāti catupārisuddhisīlaṃ nissayaṃ katvā. Bhāvetīti
bhinnasīlassa bhāvanābhāvato idha pana lokiyalokuttarā maggabhāvanā adhippetāti.
Vivekanissitanti tadaṅgavivekaṃ samucchedavivekaṃ nissaraṇavivekaṃ nissitaṃ. Vivekoti
vivittatā. Ayaṃ hi ariyamaggabhāvanānuyutto yogī vipassanākkhaṇe kiccato
tadaṅgavivekanissitaṃ, ajjhāsayato nissaraṇavivekanissitaṃ, maggakkhaṇe kiccato
samucchedavivekanissitaṃ, ārammaṇato nissaraṇavivekanissitaṃ bhāveti. Esa nayo
virāganissitādīsu. Vivekoyeva hi virajjanaṭṭhena virāgo, nirodhaṭṭhena nirodho,
vossajjanaṭṭhena vossaggo. Atha vā kilesehi vivittattā viveko, kilesehi
virattattā virāgo, kilesānaṃ niruddhattā nirodho, kilesānañca pariccattattā
vissaṭṭhattā, nibbāne cittassa ca vissaṭṭhattā vossaggo. Vossaggo
pana duvidho pariccāgavossaggo ca pakkhandanavossaggo ca.
@Footnote: 1 saṃ.mahā. 19/264-5/68



The Pali Atthakatha in Roman Character Volume 48 Page 356. http://84000.org/tipitaka/read/attha_page.php?book=48&page=356&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=8045&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=8045&pagebreak=1#p356


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]