ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 360.

Lokahitasukhakiriyākaraṇadassanatthañca indriyakathāya niddiṭṭhāpi cariyākathā puna kathitā.
Tassā atthavaṇṇanā indriyakathāya kathitāyevāti.
                       Cariyākathāvaṇṇanā niṭṭhitā.
                        ----------------
                       6. Pāṭihāriyakathāvaṇṇanā
     [30] Idāni lokatthacariyāpariyosānāya cariyākathāya anantaraṃ
lokatthānusāsanapariyosānaṃ pāṭihāriyaṃ dassentena kathitāya suttantapubbaṅgamāya
pāṭihāriyakathāya apubbatthānuvaṇṇanā. Tattha suttante 1- tāva pāṭihāriyānīti
paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena iddhi,
paṭiharaṇavasena pāṭihāriyaṃ, iddhi eva pāṭihāriyaṃ iddhipāṭihāriyaṃ. Itaresu pana
ādissanavasena ādesanaṃ, anusāsanavasena 2- anusāsanī. Sesaṃ vuttanayameva.
     Idhāti imasmiṃ loke. Ekaccoti eko poso. Iddhipāṭihāriyaniddeso heṭṭhā
vuttatthoyeva. Nimittena ādisatīti āgatanimittena vā gatanimittena vā ṭhitanimittena
vā katheti. Evampi te manoti evampi tava mano somanassito vā domanassito
vā kāmavitakkādisampayutto vā. Apisaddo sampiṇḍanattho. Itthampi te
manoti somanassitādito ekekavidhepi citte nānappakāraparidīpanaṃ. Itipi te
cittanti itipi tava cittaṃ, imañca imañca atthaṃ cintayamānaṃ pavattatīti 3- attho.
Bahuñcepi ādisatīti cittato aññaṃ vā idañca idañca nāma ahosi bhavati
bhavissatīti bahukampi katheti. Tatheva taṃ hoti, no aññathāti taṃ sabbampi
yathā kathitaṃ, tatheva hoti, aññathā na hoti.
@Footnote: 1 aṅ.tika. 20/61/165  2 Ma. anusāsanivasena  3 Ma. pavattanti



The Pali Atthakatha in Roman Character Volume 48 Page 360. http://84000.org/tipitaka/read/attha_page.php?book=48&page=360&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=8133&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=8133&pagebreak=1#p360


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]