ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 363.

Upaṭṭhapetabbāti tassa nekkhammassa anukūlabhūtā sati bhusaṃ ṭhapetabbā. Iti
anusāsanīpāṭihāriyanti ettha ādesanāpāṭihāriyayojanāya viya yojanā kātabbā.
Abyāpādādīsupi 1- eseva nayo. Pāṭho pana jhānādīni saṅkhipitvā ante
arahattamaggameva dassetvā likhito. Tattha catūsupi maggesu "evaṃ āsevitabbo"tiādi
ekacittakkhaṇikattā maggassa pubbabhāgavasena vuttanti veditabbaṃ. Maggassa hi
pubbabhāgabhūtāya lokiyamaggasaṅkhātāya vuṭṭhānagāminiyā vipassanāya magguppādanatthaṃ
āsevanādīsu katesu tāya uppanno maggopi āsevito bhāvito bahulīkato nāma
hotīti veditabbaṃ. Sabbatthikavādācariyā pana "ekekamaggo soḷasakkhaṇiko"ti vadanti.
Tadanudhammatāsatiupaṭṭhāpanaṃ pana pubbabhāge yujjatiyevāti.
     [32] Puna nekkhammaṃ ijjhatīti iddhītiādīni "iddhipāṭihāriyan"ti padassa
kammadhārayasamāsattadīpanatthaṃ vuttāni. Suttante vuttesu tīsu iddhipāṭihāriyasseva
samāsatte 2- vutte sesānaṃ dvinnampi vuttova hotīti imasmiṃ pariyāye mūlabhūtassa
iddhipāṭihāriyasseva samāsattho vuttoti veditabbanti.
                     Pāṭihāriyakathāvaṇṇanā niṭṭhitā.
                        -----------------
                         7. Samasīsakathāvaṇṇanā
     [33] Idāni pāṭihāriyakathānantaraṃ ādipāṭihāriyabhūtassa
iddhipāṭihāriyasaṅgahitassa samasīsibhāvassa iddhipāṭihāriyabhāvadīpanatthaṃ ñāṇakathāya
niddiṭṭhāpi samasīsakathā iddhipāṭihāriyasambandhena puna kathitā. Tassā atthavaṇṇanā
tattha kathitāyevāti.
                       Samasīsakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. abyāpajjhādīsupi  2 i. samāsatthe



The Pali Atthakatha in Roman Character Volume 48 Page 363. http://84000.org/tipitaka/read/attha_page.php?book=48&page=363&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=8200&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=8200&pagebreak=1#p363


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]