ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 376.

             Therenettha nivasatā    samāpitāyaṃ mahābhidhānena
             tatiye vasse cutito    moggallānassa bhūpatino.
             Samayaṃ anulomentī      therānaṃ theravādadīpānaṃ
             niṭṭhaṃ gatā yathāyaṃ      aṭṭhakathā lokahitajananī.
             Dhammaṃ anulomentā     attahitaṃ parahitañca sādhentā
             niṭṭhaṃ gacchantu tathā     manorathā sabbasattānaṃ.
             Saddhammappakāsiniyā     aṭṭhakathāyettha gaṇitakusalehi
             gaṇitā tu bhāṇavārā    viññeyyā aṭṭhapaññāsa.
             Ānuṭṭhubhena 1- assā  chandobandhena gaṇiyamānā tu
             cuddasasahassasaṅkhā      gāthāyo 2- pañca ca satāni.
             Sāsanaciraṭṭhitatthaṃ       lokahitatthañca sādarena mayā
             puññaṃ imaṃ racayatā      yaṃ pattamanappakaṃ vipulaṃ.
             Puññena tena loko    saddhammarasāyanaṃ dasabalassa
             upabhuñjitvā vimalaṃ      pappotu sukhaṃ sukhenevāti.
                Saddhammappakāsinī nāma paṭisambhidāmaggappakaraṇassa
                          aṭṭhakathā niṭṭhitā.
                           ----------


The Pali Atthakatha in Roman Character Volume 48 Page 376. http://84000.org/tipitaka/read/attha_page.php?book=48&page=376&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=8477&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=8477&pagebreak=1#p376


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]