ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 40.

Aṭṭhārasāti chattiṃsa honti. Tā eva atītārammaṇā chattiṃsa, anāgatārammaṇā
chattiṃsa, paccuppannārammaṇā chattiṃsāti aṭṭhataṇhāvicaritasataṃ hoti. Papañcitoti
ārammaṇe saṃsāre vā papañcito ciravāsito.
     Dvāsaṭṭhiyā diṭṭhigatehīti "katamāni dvāsaṭṭhi diṭṭhigatāni brahmajāle
veyyākaraṇe vuttāni bhagavatā. Cattāro sassatavādā, cattāro ekaccasassatavādā,
cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa
saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññīnāsaññīvādā, satta ucchedavādā,
pañca diṭṭhadhammanibbānavādāti imāni dvāsaṭṭhi diṭṭhigatāni brahmajāle
veyyākaraṇe vuttāni bhagavatā"ti 1-. Vitthāro panettha brahmajālasutte
vuttanayeneva veditabbo.
     Ahañcamhi tiṇṇoti ahañca caturoghaṃ, saṃsārasamuddaṃ vā tiṇṇo amhi
bhavāmi. Muttoti rāgādibandhanehi mutto. Dantoti nibbisevano nipparipphando.
Santoti sītibhūto. Assatthoti nibbānadassane 2- laddhassāso. Parinibbutoti
kilesaparinibbānena parinibbuto. Pahomīti samatthomhi. Kho iti ekaṃsatthe
nipāto. Pare ca parinibbāpetunti ettha pare casaddo "pare ca
tāretun"tiādīhipi yojetabboti.
                   Mahākaruṇāñāṇaniddesavaṇṇanā niṭṭhitā.
                      --------------------
                   72-73. Sabbaññutaññāṇaniddesavaṇṇanā
     [119] Sabbaññutaññāṇaniddese katamaṃ tathāgatassa sabbaññutaññāṇanti
pucchitvā tena samagatikattā teneva saha anāvaraṇañāṇaṃ niddiṭṭhaṃ. Na hi
@Footnote: 1 abhi.vi. 35/977/487  2 i. nibbānadassanena



The Pali Atthakatha in Roman Character Volume 48 Page 40. http://84000.org/tipitaka/read/attha_page.php?book=48&page=40&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=887&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=887&pagebreak=1#p40


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]