ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 46.

Samantacakkhu, taṃ kenaṭṭhena samantacakkhūti attho. Attho panassa yāvatā dukkhassa
dukkhaṭṭhotiādīhi vuttoyeva hoti. Sabbaññutaññāṇaṃ hi samantacakkhu. Yathāha
"samantacakkhu vuccati sabbaññutaññāṇan"ti 1- tasmiṃ sabbaññutaññāṇaṭṭhena vutte
samantacakkhuṭṭho 2- vuttoyeva hotīti. Buddhasseva ñāṇānīti buddhañāṇāni. Dukkhe
ñāṇādīnipi hi sabbākārena buddhasseva bhagavato pavattanti, itaresaṃ pana
ekadesamatteneva pavattanti. Sāvakasādhāraṇānīti pana ekadesenāpi atthitaṃ sandhāya
vuttaṃ. Sabbo ñātoti sabbo ñāṇena ñāto. Aññāto dukkhaṭṭho natthīti vuttameva
atthaṃ paṭisedhena vibhāveti. Sabbo diṭṭhoti na kevalaṃ ñātamattoyeva, atha kho
cakkhunā diṭṭho viya kato. Sabbo viditoti na kevalaṃ diṭṭhamattoyeva, atha kho
pākaṭo. Sabbo sacchikatoti na kevalaṃ viditoyeva, atha kho tattha ñāṇappaṭilābhavasena
paccakkhīkato. Sabbo phassitoti na kevalaṃ sacchikatoyeva, atha kho
punappunaṃ yathāruci samudācāravasena phuṭṭhoti. Atha vā ñāto sabhāvalakkhaṇavasena.
Diṭṭho sāmaññalakkhaṇavasena. Vidito rasavasena. Sacchikato paccupaṭṭhānavasena. Phassito
padaṭṭhānavasena. Atha vā ñāto ñāṇuppādavasena. Diṭṭho cakkhuppādavasena. Vidito
paññuppādavasena. Sacchikato vijjuppādavasena. Phassito ālokuppādavasena. "yāvatā
dukkhassa dukkhaṭṭho, sabbo diṭṭho, adiṭṭho dukkhaṭṭho natthī"tiādinā nayena ca
"yāvatā sadevakassa lokassa .pe. Anuvicaritaṃ manasā, sabbaṃ ñātaṃ, aññātaṃ
natthī"tiādinā nayena ca vitthāro veditabbo. Paṭhamaṃ vuttagāthānigamanavasena puna
vuttā. Taṃnigamaneyeva hi kate ñāṇanigamanampi katameva hotīti.
                   Sabbaññutaññāṇaniddesavaṇṇanā niṭṭhitā.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                       ñāṇakathāvaṇṇanā niṭṭhitā.
@Footnote: 1 khu.cūḷa. 30/216/113  2 Sī. samantacakkhuattho



The Pali Atthakatha in Roman Character Volume 48 Page 46. http://84000.org/tipitaka/read/attha_page.php?book=48&page=46&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=1024&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=1024&pagebreak=1#p46


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]