ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 151.

     Evaṃ paṭiññātapañhānaṃ mātikāṭhapanavasena akusalāpadānaṃ samattaṃ nāma
hotīti vuttaṃ itthaṃ sudanti itthaṃ iminā pakārena heṭṭhā vuttanayena. Sudanti
nipāto padapūraṇatthe āgato. Bhagavā bhāgyasampanno pūritapāramimahāsatto:-
           "bhāgyavā bhaggavā yutto   bhagehi ca vibhattavā
           bhattavā vantagamano        bhavesu bhagavā tato"ti
evamādiguṇayutto devātidevo sakkātisakko brahmātibrahmā buddhātibuddho
so mahākāruṇiko bhagavā attano buddhacariyaṃ buddhakāraṇaṃ sambhāvayamāno
pākaṭaṃ kurumāno buddhāpadāniyaṃ nāma buddhakāraṇapakāsakaṃ nāma dhammapariyāyaṃ
dhammadesanaṃ suttaṃ abhāsittha kathesīti.
                  Iti visuddhajanavilāsiniyā apadānaṭṭhakathāya
                      buddhāpadānavaṇṇanā samattā.
                           -----------
                      2. Paccekabuddhāpadānavaṇṇanā
     tato anantaraṃ apadānaṃ saṅgāyanto "paccekabuddhāpadānaṃ āvuso
ānanda bhagavatā kattha paññattan"ti puṭṭho "atha paccekabuddhāpadānaṃ
suṇāthā"ti āha. Tesaṃ apadānattho heṭṭhā vuttoyeva.
     [83] "suṇāthā"ti vuttapadaṃ uppattinibbattivasena pakāsento
"tathāgataṃ jetavane vasantan"tiādimāha. Tattha jetakumārassa nāmavasena
tathāsaññite vihāre catūhi iriyāpathavihārehi dibbabrahmaariyavihārehi vā vasantaṃ
viharantaṃ yathā purimakā vipassiādayo buddhā samattiṃsapāramiyo pūretvā
āgatā, tathā amhākampi bhagavā āgatoti tathāgato. Taṃ tathāgataṃ jetavane
vasantanti sambandho. Vedehamunīti vedeharaṭṭhe jātā vedehī, vedehiyā
putto vedehiputto. Monaṃ vuccati ñāṇaṃ, tena ito gato pavattoti muni.
Vedehiputto ca so muni ceti "vedehiputtamunī"ti vattabbe "vaṇṇāgamo"tiādinā



The Pali Atthakatha in Roman Character Volume 49 Page 151. http://84000.org/tipitaka/read/attha_page.php?book=49&page=151&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=3788&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=3788&pagebreak=1#p151


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]