ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 322.

     [412-3] Tatheva bhaddake kappeti pañcabuddhapaṭimaṇḍitattā bhaddake
nāma kappe. Tiṃsakkhattuṃ tiṃsajātiyā catudīpamhi issaro padhāno cakkaratanādīhi
sattahi ratanehi sampanno samaṅgībhūto sakakammābhiraddho attano kamme dasa
rājadhamme abhiraddho allīno cakkavattī rājā amhi ahosinti sambandho. Attano
cakkavattikāle anubhūtasampattiṃ dassento "tatthāpi bhavanaṃ mayhan"tiādimāha.
Tattha tasmiṃ cakkavattirajjamhi mayhaṃ bhavanaṃ mama pāsādaṃ indalaṭṭhīva uggataṃ
ākāse ṭhitavijjotamānā vijjullatā iva uggataṃ sattabhūmikādibhedehi uccaṃ
āyāmato dīghato ca uccato ca catuvīsatiyojanaṃ vitthārato dvādasayojanaṃ ahosīti
sambandho. Sabbesaṃ janānaṃ manaṃ allīnabhāvena rammaṇaṃ nāma nagaraṃ ahosīti
attho. Daḷhehi dvādasahatthehi vā tiṃsahatthehi vā uccehi pākāratoraṇehi
sampannanti dasseti.
      [415-20] Tadaḍḍhakaṃ tato aḍḍhakaṃ aḍḍhatiyasatayojananti attho.
Pakkhittā paṇṇavīsatīti vīsatiāpaṇapakkhittaṃ nirantaraṃ vīthiparicchedanti
attho. Brāhmaññakulasambhūtoti brāhmaṇakule sujāto. Sesaṃ vuttanayattā
suviññeyyamevāti.
                  Mahākassapattherāpadānavaṇṇanā niṭṭhitā.
                       ------------------
                      4 Anuruddhattherāpadānavaṇṇanā
      sumedhaṃ bhagavantāhantiādikaṃ āyasmato anuruddhattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle vibhavasampanne kuṭumbikakule nibbatti.
Vayappatto ekadivasaṃ vihāraṃ gantvā satthu santike dhammaṃ suṇanto satthārā
ekaṃ bhikkhuṃ dibbacakkhukānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānaṃ
patthetvā satasahassabhikkhuparivārassa bhagavato sattāhaṃ mahādānaṃ pavattetvā



The Pali Atthakatha in Roman Character Volume 49 Page 322. http://84000.org/tipitaka/read/attha_page.php?book=49&page=322&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=8047&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=8047&pagebreak=1#p322


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]