ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 327.

            "mama saṅkappamaññāya       satthā loke anuttaro
            manomayena kāyena        iddhiyā upasaṅkami.
            Yadā 1- me ahu saṅkappo  tato uttari desayi
            nippapañcarato buddho       nippapañcamadesayi.
            Tassāhaṃ dhammamaññāya       vihāsiṃ sāsane rato
            tisso vijjā anuppattā    kataṃ buddhassa sāsanan"ti. 2-
      Atha naṃ aparabhāge satthā jetavane mahāvihāre viharanto "dibbacakkhukānaṃ
bhikkhūnaṃ anuruddho aggo"ti 3- aggaṭṭhane ṭhapesi.
     [421] Evaṃ so bhagavato santikā dibbacakkhukānaṃ aggaṭṭhānaṃ labhitvā
attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento
sumedhaṃ bhagavantāhantiādimāha. Tattha sundarā upaṭṭhāpanapaññā maggaphalapaññā
vipassanāpaññā catupaṭisambhidādisaṅkhātā medhā yassa bhagavato so sumedho, taṃ
sumedhaṃ bhāgyasampannattā bhagavantaṃ lokassa jeṭṭhaṃ seṭṭhaṃ padhānabhūtaṃ
saṃsārato 4- paṭhamaṃ niggataṃ narānaṃ āsabhaṃ purecārikaṃ vūpakaṭṭhaṃ vivekabhūtaṃ
gaṇasaṅgaṇikārāmato apagataṃ viharantaṃ ahaṃ addasanti sambandho.
      [422] Sabbadhammānaṃ sayameva buddhattā sambuddhaṃ, upagantvāna
samīpaṃ gantvāti attho. Añjaliṃ paggahetvānāti dasaṅgulipuṭaṃ muddhani
katvāti attho. Sesaṃ uttānatthameva.
     [430] Divā rattiñca passāmīti tadā devaloke ca manussaloke ca
uppannakāle maṃsacakkhunā samantato yojanaṃ passāmīti attho.
      [431] Sahassalokaṃ ñāṇenāti paññācakkhunā sahassacakkavāḷaṃ
passāmīti attho. Satthu sāsaneti idāni gotamassa bhagavato sāsane.
Dīpadānassa dīpapūjāya idaṃ phalaṃ, iminā phalena dibbacakkhuṃ anuppatto
paṭiladdho uppādesinti attho.
                   Anuruddhattherāpadānavaṇṇanā niṭṭhitā.
@Footnote: 1 Sī., i. yathā.  2 aṅ. aṭṭhaka. 23/30/193.  3 aṅ. ekaka. 20/192/23.  4 i., Ma.
@saṅkhārato.



The Pali Atthakatha in Roman Character Volume 49 Page 327. http://84000.org/tipitaka/read/attha_page.php?book=49&page=327&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=8170&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=8170&pagebreak=1#p327


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]