ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 331.

Sabbesaṃ yatijanānaṃ 1- paṇḍitānaṃ viññāpetvāna bodhetvāna anāsavo
nikkileso viharāmi vāsaṃ kappemi.
     [439] Ito pañcasate kappeti ito pañcabuddhapaṭimaṇḍitato
bhaddakappato pañcasate kappe suppakāsakā suṭṭhu pākaṭā cakkaratanādisattahi
ratanehi sampannā jambudīpādicatudīpamhi issarā padhānā caturo cattāro
cakkavattirājāno ahesunti attho. Sesaṃ vuttanayamevāti.
                Puṇṇamantāniputtattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                      6. Upālittherāpadānavaṇṇanā
     nagare haṃsavatiyātiādikaṃ āyasmato upālittherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tatta tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare vibhavasampanne brāhmaṇakule
nibbatto, ekadivasaṃ satthu santike dhammakathaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ
ṭhānantaraṃ patthesi.
     So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde
kappakagehe nibbatto, upālītissa nāmaṃ akaṃsu. So vayappatto anuruddhādīnaṃ
channaṃ khattiyānaṃ piyasahāyo hutvā tathāgate anupiyambavane viharante pabbajjāya
nikkhamantehi chahi khattiyehi saddhiṃ nikkhamitvā pabbaji. Tassa pabbajjāvidhānaṃ
pāḷiyaṃ 2- āgatameva. So pabbajitvā upasampanno hutvā satthu santike
kammaṭṭhānaṃ gahetvā "mayhaṃ bhante araññavāsaṃ anujānāthā"ti āha. Bhikkhu
araññe vasantassa ekameva dhuraṃ vaḍḍhissati, mayhaṃ pana santike vasantassa
vipassanādhurañca ganthadhurañca paripūressatī"ti. So satthu vacanaṃ sampaṭicchitvā
@Footnote: 1 Sī., i. janānaṃ.  2 vi. cūḷa. 7/330 ādi/112.



The Pali Atthakatha in Roman Character Volume 49 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=49&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=8272&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=8272&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]