ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 358.

     Itthanti iminā heṭṭhā vuttappakārena. Sudanti padapūraṇamatte
nipāto. Āyasmā upāli theroti thirasīlādiguṇayutto sāvako imā
pubbacaritāpadānadīpikā gāthāyo abhāsittha kathayitthāti attho.
                    Upālittherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                  7. Aññāsikoṇḍaññattherāpadānavaṇṇanā
     padumuttarasambuddhantiādikaṃ āyasamto aññāsikoṇḍaññattherassa
apadānaṃ. Ayaṃ kira purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare gahapatimahāsālakule
nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇanto
satthāraṃ ekaṃ bhikkhuṃ attano sāsane paṭhamaṃ paṭividdhadhammarattaññūnaṃ aggaṭṭhāne
ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento satasahassabhikkhuparivārassa
bhagavato sattāhaṃ mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Satthāpissa
anantarāyataṃ disvā bhāviniṃ sampattiṃ byākāsi. So yāvajīvaṃ puññāni karonto
satthari parinibbute cetiye patiṭṭhāpiyamāne anto cetiye ratanagharaṃ kārāpesi,
cetiyaṃ parivāretvā sahassaratanagghikāni ca kāresi.
     So evaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto
vipassissa bhagavato kāle mahākālo nāma kuṭumbiko hutvā aṭṭhakarīsamatte
khette sāligabbhaṃ phāletvā gahitasālitaṇḍulehi asambhinnakhīrapāyāsaṃ sampādetvā
tattha madhusappisakkarādayo pakkhipitvā buddhappamukhassa saṃghassa adāsi. Sāligabbhaṃ
phāletvā gahitagahitaṭṭhānaṃ puna pūrati. Puthukakāle puthukaggaṃ nāma adāsi. Lāyane
lāyanaggaṃ, veṇikaraṇe veṇaggaṃ, kalāpādikaraṇe kalāpaggaṃ, khalaggaṃ, minaggaṃ,
bhaṇḍaggaṃ, koṭṭhagganti evaṃ ekasasse nava vāre aggadānaṃ adāsi, tampi
sassaṃ atirekataraṃ sampannaṃ ahosi.



The Pali Atthakatha in Roman Character Volume 49 Page 358. http://84000.org/tipitaka/read/attha_page.php?book=49&page=358&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=8948&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=8948&pagebreak=1#p358


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]