ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 366.

     [626] Vijane pantaseyyamhīti janasambādharahite dūrāraññasenāsaneti
attho. Vāḷamigasamākuleti kāḷasīhādīhi khaṇḍamigasaṅgehi ākule saṅkiṇṇeti
attho. Sesaṃ vuttatthamevāti.
              Piṇḍolabhāradvājattherāpadānavaṇṇanā niṭṭhitā. 1-
                          ------------
                     9. Khadiravaniyattherāpadānavaṇṇanā
     gaṅgā bhāgīrathī nāmātiādikaṃ āyasmato khadiravaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare titthanāvikakule nibbattitvā
mahāgaṅgāya payāgatitthe titthanāvāya kammaṃ karonto ekadivasaṃ sasāvakasaṃghaṃ
bhagavantaṃ gaṅgātīraṃ upagataṃ disvā pasannamānaso nāvāsaṅghāṭaṃ yojetvā
mahantena pūjāsakkārena paratīraṃ pāpetvā aññataraṃ bhikkhuṃ satthārā āraññakānaṃ
bhikkhūnaṃ aggaṭṭhāne ṭhapiyamānaṃ disvā taṃ ṭhānantaraṃ patthetvā bhagavato
bhikkhusaṃghassa ca mahādānaṃ pavattetvā paṇidhānaṃ akāsi. Bhagavā tassa patthanāya
avañjhabhāvaṃ byākāsi.
     So tato paṭṭhāya puññāni upacinanto devamanussesu saṃsaranto
ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde magadharaṭṭhe nālakagāme
rūpasāriyā nāma brāhmaṇiyā kucchimhi nibbatti. Taṃ vayappattaṃ mātāpitaro
gharabandhanena bandhitukāmā hutvā tassa ārocesuṃ. So sāriputtattherassa
pabbajitabhāvaṃ sutvā "mayhaṃ jeṭṭhabhātā ayyo upatisso imaṃ vibhavaṃ chaḍḍetvā
pabbajito, tena vantaṃ kheḷapiṇḍaṃ kathāhaṃ anubhavissāmī"ti jātasaṃvego pāsaṃ
anupagacchamānamigo viya ñātake vañcetvā hetusampattiyā codiyamāno bhikkhūnaṃ
santikaṃ gantvā dhammadesanāpatino kaniṭṭhabhāvaṃ nivedetvā attano pabbajjāya
@Footnote: 1 cha.Ma. samattā. evamuparipi.



The Pali Atthakatha in Roman Character Volume 49 Page 366. http://84000.org/tipitaka/read/attha_page.php?book=49&page=366&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=9147&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=9147&pagebreak=1#p366


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]