ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 370.

"āgato vo vālaṃ viya vedhī"ti. Patissatāti patissatikā. 1- Khoti avadhāraṇe.
Āgatoti āgañchi. Voti tumhākaṃ. Vālaṃ viya vedhīti vālavedhi viya.
Ayañhettha saṅkhepattho:- tikkhajavananibbedhikapaññatāya vālavedhirūpo satthukappo
tumhākaṃ mātulatthero āgato, tasmā samaṇasaññaṃ upaṭṭhapetvā satisampajaññayuttā
eva hutvā viharatha, yathādhigate vihāre appamattā bhavathāti.
     Taṃ sutvā te sāmaṇerā dhammasenāpatissa paccuggamanādivattaṃ katvā
ubhinnaṃ mātulattherānaṃ paṭisanthāravelāyaṃ nātidūre samādhiṃ samāpajjitvā
nisīdiṃsu. Dhammasenāpati revatattherena saddhiṃ paṭisanthāraṃ katvā uṭṭhāyāsanā
te sāmaṇere upasaṅkami, te tathā kālaparicchedassa katattā there upasaṅkamante
uṭṭhahitvā vanditvā aṭṭhaṃsu. Thero "katarakataravihārena viharathā"ti pucchitvā
tehi "imāya imāyā"ti vutte dārakepi evaṃ vinento "mayhaṃ bhātiko
saccavādī 2- vata dhammassa anudhammacārin"ti theraṃ pasaṃsanto pakkāmi. Sesamettha
uttānatthamevāti.
                   Khadiravaniyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                     10. Ānandattherāpadānavaṇṇanā
     ārāmadvārā nikkhammātiādikaṃ āyasmato ānandattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā
hutvā nibbatti. Sumanotissa nāmaṃ ahosi. Pitā panassa nandarājā nāma.
So attano puttassa sumanakumārassa vayappattassa haṃsavatīnagarato vīsayojanasate
ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā satthārañca pitarañce
passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṃghañca sayameva
sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.
@Footnote: 1 Sī. patissarakā.  2 paccapādi (thera. A. 1/171).



The Pali Atthakatha in Roman Character Volume 49 Page 370. http://84000.org/tipitaka/read/attha_page.php?book=49&page=370&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=9247&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=9247&pagebreak=1#p370


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]