ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 224.

Gahetvā "anāgatepi yadā asoko nāma kumāro chattaṃ ussāpetvā asoko
nāma dhammarājā bhavissati, so imā dhātuyo vitthārikā karissatī"ti vācetvā
"diṭṭho bho ahaṃ ayyena mahākassapattherenā"ti vatvā vāmahatthaṃ ābhujitvā
dakkhiṇahatthena apphoṭesi. So tasmiṃ ṭhāne paricaraṇadhātumattameva ṭhapetvā sesā
dhātuyo sabbā 1- gahetvā dhātugehaṃ pubbe pidahitanayeneva pidahitvā sabbaṃ
yathāpātikameva katvā upari pāsāṇacetiyaṃ patiṭṭhāpetvā caturāsītiyā vihārasahassesu
dhātuyo patiṭṭhapetvā mahāthere vanditvā pucchi "dāyādomhi bhante
buddhasāsane"ti. Kissa dāyādo tvaṃ mahārāja, bāhirako tvaṃ sāsanassāti.
Bhante channavutikoṭidhanaṃ visajjetvā caturāsīti vihārasahassāni kāretvā ahaṃ
na dāyādo, añño ko dāyādoti, paccayadāyako nāma tvaṃ mahārāja. Yo
pana attano puttañca dhītarañca pabbājeti, ayaṃ sāsanassa 2- dāyādo nāmāti.
So puttañca dhītarañca pabbājesi. Atha naṃ therā āhaṃsu "idāni mahārāja
sāsane dāyādosī"ti.
      Evametaṃ bhūtapubbanti evaṃ etaṃ atīte dhātunidhānaṃpi jambūdīpatale
bhūtapubbanti tatiyasaṅgītikārakāpi imaṃ padaṃ ṭhapayiṃsu.
      [240] Aṭṭhadoṇaṃ cakkhumato sarīranti ādigāthāyo pana tāmbapaṇṇidīpatherehi
vuttāti.
                    Mahāparinibbānasuttavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati.  2 cha.Ma., i. sāsane.



The Pali Atthakatha in Roman Character Volume 5 Page 224. http://84000.org/tipitaka/read/attha_page.php?book=5&page=224&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=5787&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=5787&pagebreak=1#p224


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]