ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 247.

Bho mayhaṃ ayyakena ettha vuttaṃ, attano khāditapītaṭṭhāne sampattimeva kathetī"ti
cintento "evaṃ aniccā kho ānanda saṅkhārā"ti vuttakāle "imaṃ bho disvā
pañcahi cakkhūhi cakkhumatā evaṃ vuttan"ti vāmahatthaṃ sammiñjitvā dakkhiṇahatthena
apphoṭetvā "sādhu sādhū"ti tuṭṭhahadayo sādhukāraṃ adāsi.
      Evaṃ addhuvāti 1- evaṃ udakabubbuḷādayo 2- viya dhuvabhāvaṃ virahitā.
Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca
assāsavirahitā.
      Sarīraṃ nikkhipeyyāti sarīraṃ chaḍḍeyya. Idāni aññassa sarīrassa
nikkhepo vā paṭijagganaṃ vā natthi kilesapahīnattā 3- ānanda tathāgatassāti
vadati. Idañca pana vatvā puna theraṃ āmantesi, cakkavattino ānubhāvo nāma
rañño pabbajitassa sattame divase antaradhāyati. Mahāsudassanassa pana kālakiriyato
sattameva divase sattaratanapākārā sattaratanatālā caturāsīti pokkharaṇīsahassāni
dhammapāsādo dhammapokkharaṇī cakkaratananti sabbametaṃ antaradhāyīti. Hatthiādīsu
pana ayaṃ dhammatā khīṇāyukā saheva kālaṃ karonti. Āyusese sati hatthiratanaṃ
uposathakulaṃ gacchati. Assaratanaṃ valāhakakulaṃ. Maṇiratanaṃ vipulapabbatameva 4- gacchati.
Itthīratanassa ānubhāvo antaradhāyati. Gahapatiratanassa cakkhu pākatikameva hoti.
Pariṇāyakaratanassa veyyattikaṃ 5- nassati.
      Idamavoca bhagavāti idaṃ pāliyaṃ āruḷhañca anāruḷhañca sabbaṃ
bhagavā avoca. Sesaṃ uttānatthamevāti.
                     Mahāsudassanasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 ka. adhuvāti  2 cha.Ma. udakapupphuḷādayo  3 ka. ayaṃ pāṭho na dissati
@4 cha.Ma., i. vepullapabbatameva  5 cha.Ma., i. veyyattiyaṃ



The Pali Atthakatha in Roman Character Volume 5 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=5&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=6373&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=6373&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]