ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 311.

Dūre satthāraṃ passasi devateti. Kiṃ kathetha bhante, satthā mahāvane dhammaṃ desento
nirantaraṃ mamaññeva olokesīti 1- maññamānā ottappāmi 2- hiriyāmīti. 2-
      Taṃdivasaṃ kira koṭisatasahassadevatā arahattaṃ pattā, kiṃ 3- tumhepi tadā
arahattaṃ pattāti. Natthi bhanteti. Anāgāmiphalaṃ pattattha maññeti. Natthi bhanteti.
Sakadāgāmiphalaṃ pattattha maññeti. Natthi bhanteti. Tayo magge pattā kira devatā
gaṇanapathaṃ atītā, sotāpannā jātattha maññeti. Devatā taṃdivasaṃ sotāpattiphalaṃ
pattā 4- harāyamānā "apucchitabbaṃ pucchati ayyo"ti āha. Tato naṃ so bhikkhu
āha "sakkā pana devate tava attabhāvaṃ amhākaṃ dassetun"ti. Na sakkā bhante
sakalakāyaṃ dassetuṃ, aṅgulipabbamattaṃ dassessāmi ayyassāti kuñcikachiddena
aṅguliṃ  antoleṇābhimukhaṃ akāsi, candasahassasuriyasahassauggamanakālo viya ahosi.
Devadhītā "appamattā bhante hothā"ti daharabhikkhuṃ vanditvā agamāsi. Evaṃ imaṃ
suttaṃ devatānaṃ piyaṃ manāpaṃ, mamāyanti naṃ devatāti.
                      Mahāsamayasuttavaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma., i. oloketīti  2-2 cha.Ma. ottappamānā omīsu nīlayāmi, i.
@ottappamānā hiriyamānā ūmīsu nilīyāmi.  3 cha.Ma. kiṃ saddo na dissati.
@4 cha.Ma., i. pattattā



The Pali Atthakatha in Roman Character Volume 5 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=5&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=7961&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=7961&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]