ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 356.

     Antime vattamānamhīti antime bhave vattamāne. So nivāso bhavissatīti
ye te āyunā  ca paññāya ca akaniṭṭhā jeṭṭhakā sabbadevehi paṇītatarā
devā, avasāne me so nivāso bhavissati. Ayaṃ kira tato sakkattabhāvato cuto
tasmiṃ attabhāve anāgāmimaggassa paṭiladdhattā uddhaṃsoto akaniṭṭhagāmī hutvā
avihādīsu nibbattanto avasāne pana 1- akaniṭṭhagāmī bhavissati. 1- Taṃ sandhāya
evamāha.
      Esa kira avihesu kappasahassaṃ vasissati, atappesupi dve
kappasahassāni, sudassesu cattāri kappasahassāni, sudassīsu aṭṭha, akaniṭṭhesu
soḷasāti ekattiṃsa kappasahassāni brahmaāyuṃ anubhavissati. Sakko devarājā
anāthapiṇḍiko gahapati visākhā mahāupāsikāti tayopi hi ime ekappamāṇāyukāeva,
vaṭṭābhiratasattā nāma. Etehi sadisā sukhabhāgino nāma natthi.
      [370] Apariyositasaṅkappoti aniṭṭhitamanoratho. Yassu  maññāmi
samaṇeti ye samaṇe pavivittavihārinoti maññāmi. Ārādhanāti sampādanā.
Virādhanāti asampādanā. Na sambhontīti 2- sampādetvā kathetuṃ na sakkonti.
Ādiccabandhunanti ādiccopi gotamagotto, bhagavāpi gotamagottoeva, tasmā
evamāha. Yaṃ karomaseti 3- yaṃ pubbe brahmuno namakāraṃ karoma. Samaṃ devehīti
saddhiṃ devehi, ito paṭṭhāya idāni amhākaṃ brahmuno namakārakaraṇaṃ natthīti
dasseti. Sāmaṃ karomāti namakāraṃ karoma.
     [371] Parāmasitvāti tuṭṭhacitto sahāyaṃ hatthena hatthamhi parāmasanto 4-
viya paṭhaviṃ paharitvā, sakkhibhāvatthāya vā paharitvā "yathā tvaṃ niccalā, 5- evamahaṃ
bhavāmī"ti. 6- Ajjhiṭṭhapañhāti ajjhesitapañhā puṭṭhapañhāti 7- attho. Sesaṃ sabbattha
uttānamevāti.
                      Sakkapañhasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1-1 cha.Ma.,i. akaniṭṭhe nibbattissati  2 cha.Ma. na sampāyanti   3 cha.Ma.,i. yaṃ
@karomasi.  4 cha.Ma. paharanto  5 cha.Ma.,i. niccalo,  6 cha.Ma.,i. evamahaṃ bhagavatīti.
@7 cha.Ma.,i. patthitapañhā.



The Pali Atthakatha in Roman Character Volume 5 Page 356. http://84000.org/tipitaka/read/attha_page.php?book=5&page=356&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=9113&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=9113&pagebreak=1#p356


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]