ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 100.

Saddhājāto pabbajitvā nacirasseva arahā ahosi, dīpapūjānissandena
dīpakattheroti pākaṭo.
     [50] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva.
Ujudiṭṭhi ahosahanti vaṅkaṃ micchādiṭṭhiṃ chaḍḍetvā uju avaṅkaṃ nibbānābhimukhaṃ
pāpuṇanasammādiṭṭhi ahosinti attho.
     [51] Padīpadānaṃ pādāsinti ettha pakārena dibbati jotatīti padīpo,
tassa dānaṃ padīpadānaṃ, taṃ adāsiṃ padīpapūjaṃ akāsinti attho. Sesaṃ sabbattha
uttānatthamevāti.
                   Pañcadīpakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                   60. 8. Dhajadāyakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato dhajadāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya
satthari pasīditvā sundarehi anekehi vatthehi dhajaṃ kārāpetvā dhajapūjaṃ akāsi.
So tena puññakammena uppannuppannabhave uccakule nibbatto pūjaniyo
ahosi. Aparabhāge imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto
vuddhimanvāya puttadārehi vaḍḍhitvā mahābhogo yasavā saddhājāto satthari
pasanno gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā ahosi.
     [57] So pattaarahattaphalo pubbakammaṃ saritvā somanassajāto attano
pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Tassattho pubbe



The Pali Atthakatha in Roman Character Volume 50 Page 100. http://84000.org/tipitaka/read/attha_page.php?book=50&page=100&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2199&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2199&pagebreak=1#p100


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]