ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 106.

Nisevitanti attho. Āhutīnaṃ paṭiggahanti āhunaṃ vuccati pūjāsakkāraṃ paṭiggahaṃ
gehasadisanti attho.
     [2] Thūpaṃ katvāna veḷunāti 1- veḷupesikāhi cetiyaṃ katvāti attho.
Nānāpupphaṃ samokirinti campakādīhi anekehi pupphehi samokiriṃ pūjesinti attho.
Sammukhā viya sambuddhanti sajīvamānassa sambuddhassa sammukhā iva nimmitaṃ
uppāditaṃ  cetiyaṃ ahaṃ abhi visesena vandiṃ paṇāmamakāsinti attho. Sesaṃ
suviññeyyamevāti.
                  Sakacintaniyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                 64. 2. Avopupphiyattherāpadānavaṇṇanā 2-
     vihārā abhinikkhammātiādikaṃ āyasmato avopupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto
saddhāsampanno dhammaṃ sutvā somanassappatto nānāpupphāni ubhohi hatthehi
gahetvā buddhassa upari abbhukkiri. So tena puññena devamanussesu
saṃsaranto saggasampattiñca cakkavattisampattiñca anubhavitvā sabbattha pūjito
imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto sāsane
pasīditvā pabbajitvā nacirasseva arahā ahosi. Ā samantato kāsati dippatīti
ākāso, tasmiṃ ākāse pupphānaṃ avakiritattā 3- avopupphiyattheroti pākaṭo.
     [7] Evaṃ pattasantipado attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vihārā  abhinikkhammātiādimāha. Tattha vihārāti
@Footnote: 1 pāḷi. veḷinaṃ.               2 pāḷiyaṃ āpopupphiyattherāpadānanti dissati.
@           3 Sī. pupphāni ākiriṃ tato.



The Pali Atthakatha in Roman Character Volume 50 Page 106. http://84000.org/tipitaka/read/attha_page.php?book=50&page=106&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2314&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2314&pagebreak=1#p106


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]