ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 107.

Visesena harati catūhi iriyāpathehi apatantaṃ attabhāvaṃ āharati pavatteti etthāti
vihāro, tasmā vihārā abhi visesena nikkhamma nikkhamitvā. Abbhuṭṭhāsi ca
caṅkameti 1- caṅkamanatthāya saṭṭhiratane caṅkame abhivisesena uṭṭhāsi, 2- abhiruhīti
attho. Catusaccaṃ pakāsentoti tasmiṃ caṅkame caṅkamanto dukkhasamudayanirodhamagga-
saccasaṅkhātaṃ catusaccaṃ pakāsento pākaṭaṃ karonto amataṃ padaṃ nibbānaṃ
desento vibhajanto uttānīkaronto tasmiṃ caṅkameti sambandho.
     [8] Sikhissa giramaññāya buddhaseṭṭhassa tādinoti seṭṭhassa
tādiguṇasamaṅgissa sikhissa buddhassa giraṃ saddaṃ ghosaṃ aññāya jānitvā.
Nānapupphaṃ gahetvānāti nāgapunnāgādianekāni pupphāni gahetvā āharitvā.
Ākāsamhi samokirinti caṅkamantassa bhagavato muddhani ākāse okiriṃ pūjesiṃ.
     [9] Tena kammena dvipadindāti dvipadānaṃ devabrahmamanussānaṃ
inda padhānabhūta. Narāsabha narānaṃ āsabhabhūta. Pattomhi acalaṃ ṭhānanti tumhākaṃ
santike pabbajitvā acalaṃ ṭhānaṃ nibbānaṃ patto amhi bhavāmi. Hitvā
jayaparājayanti dibbamanussasampattisaṅkhātaṃ jayañca caturāpāyadukkhasaṅkhātaṃ parājayañca
hitvā chaḍḍetvā nibbānaṃ pattosmīti attho. Sesaṃ suviññeyyamevāti.
                  Avopupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                  65. 3. Paccāgamaniyattherāpadānavaṇṇanā
     sindhuyā nadiyā tīretiādikaṃ āyasmato paccāgamaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 abbhuṭaṭhāsiṃ ca caṅkame, pāḷi. abbhuṭṭhāhiya caṅkame.     2 Sī. uṭaṭhāsiṃ.



The Pali Atthakatha in Roman Character Volume 50 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=50&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2337&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2337&pagebreak=1#p107


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]