ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 110.

Gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako visabho, gavakoṭisatasahassajeṭṭhako
āsabhoti ca yassa katthaci thutiṃ karontā brāhmaṇapaṇḍitā bahussutā attano
attano paññāvasena thutiṃ karonti, buddhānaṃ pana sabbākārena thutiṃ kātuṃ
samattho ekopi natthi. Appameyyo hi buddho. Vuttaṃ hetaṃ:-
                   "buddhopi buddhassa bhaṇeyya vaṇṇaṃ
                   kappampi ce aññamabhāsamāno
                   khīyetha kappo ciradīghamantare
                   vaṇṇo na khīyetha tathāgatassā"ti 1-
ādikaṃ ayampi brāhmaṇo mukhārūḷhavasena ekantapasīdanavasena 2- "āsabhan"ti
vattabbe "usabhan"tiādimāha. Varitabbo patthetabboti varo. Anekesu kappasata-
sahassesu katavīriyattā vīro. Mahantaṃ sīlakkhandhādikaṃ esati gavesatīti mahesī, taṃ
mahesiṃ buddhaṃ. Visesena kilesakhandhamārādayo māre jitavāti vijitāvī, taṃ vijitāvinaṃ
sambuddhaṃ. Suvaṇṇassa vaṇṇo iva vaṇṇo yassa sambuddhassa so suvaṇṇavaṇṇo,
taṃ suvaṇṇavaṇṇaṃ sambuddhaṃ disvā ko nāma satto nappasīdatīti.
                  Parappasādakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
                   67. 5. Bhisadāyakattherāpadānavaṇṇanā
     vessabhū nāma nāmenātiādikaṃ āyasmato bhisadāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 su.vi. 1/259, su.vi. 3/63, pa.sū. 2/304, udāna.A. 360.
@2 Sī. etampi siddhivasena, i. ekappasiddhivasena.



The Pali Atthakatha in Roman Character Volume 50 Page 110. http://84000.org/tipitaka/read/attha_page.php?book=50&page=110&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2400&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2400&pagebreak=1#p110


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]