ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 112.

Tato uttariṃ tato paraṃ tato adhikaṃ sukhaṃ kutoti attho. Sesaṃ nayānusārena
suviññeyyanti.
                   Bhisadāyakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------
                   68. 6. Sucintitattherāpadānavaṇṇanā
     giriduggacaro āsintiādikaṃ āyasmato sucintitattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
atthadassissa bhagavato kāle himavantappadese nesādakule uppanno migasūkarādayo
vadhitvā khādanto viharati. Tadā lokanātho lokānuggahaṃ sattānuddayatañca
paṭicca himavantaṃ agamāsi. Tadā so nesādo bhagavantaṃ disvā pasannamānaso
attano khādanatthāya ānītaṃ varamadhuramaṃsaṃ ādāsi. Paṭiggahesi bhagavā tassānukampāya.
Taṃ bhuñjitvā anumodanaṃ vatvā pakkāmi. So teneva puññena teneva
somanassena tato cuto sugatīsu saṃsaranto cha kāmāvacarasampattiyo anubhavitvā
manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde kulagehe
nibbatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
     [36] Catupaṭisambhidāpañcābhiññādibhedaṃ patvā attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento giriduggacaro āsintiādimāha. Girati
saddaṃ karotīti giri, ko so? silāpaṃsumayapabbato. Duṭṭhu dukkhena gamanīyaṃ duggaṃ,
girīhi duggaṃ giriduggaṃ, duggamoti 1- attho. Tasmiṃ giridugge pabbatantare
caro caraṇasīlo āsiṃ ahosiṃ. Abhijātova kesarīti abhi visesena jāto nibbatto
kesarīva kesarasīho iva giriduggasmiṃ carāmīti attho.
@Footnote: 1 Sī. durāruhoti.



The Pali Atthakatha in Roman Character Volume 50 Page 112. http://84000.org/tipitaka/read/attha_page.php?book=50&page=112&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2443&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2443&pagebreak=1#p112


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]