ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 114.

Vātaggāhasuvaṇṇavaṇṇajalamānapattamahābhāroti attho. Garuḷādhipoti nāge
gaṇhanatthāya garuṃ bhāraṃ pāsāṇaṃ giḷantīti garuḷā, garuḷānaṃ adhipo rājāti
garuḷādhipo, virajaṃ buddhaṃ addasāhanti sambandho.
                  Vatthadāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
                  70. 8. Ambadāyakattherāpadānavaṇṇanā
     anomadassī bhagavātiādikaṃ āyasmato ambadāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
anomadassissa bhagavato kāle vānarayoniyaṃ nibbatto himavante kapirājā
hutvā paṭivasati. Tasmiṃ samaye anomadassī bhagavā tassānukampāya himavantaṃ
agamāsi. Atha so kapirājā bhagavantaṃ disvā pasannamānaso sumadhuraṃ ambaphalaṃ
khuddamadhunā adāsi. Atha bhagavā tassa passantasseva taṃ sabbaṃ paribhuñjitvā
anumodanaṃ vatvā pakkāmi. Atha so somanassasampannahadayo teneva pītisomanassena
yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto aparāparaṃ tattha dibbasukhamanubhavitvā
manussesu ca manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde
vibhavasampanne ekasmiṃ kulagehe nibbatto satthari pasīditvā pabbajitvā
nacirasseva chaḷabhiññappatto ahosi. Pubbapuññanāmena ambadāyakattheroti
pākaṭo.
     [53] So aparabhāge attanā katakusalabījaṃ disvā somanassajāto
attano pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Mettāya
aphari loke, appamāṇe nirūpadhīti so bhagavā sabbaloke appamāṇe satte



The Pali Atthakatha in Roman Character Volume 50 Page 114. http://84000.org/tipitaka/read/attha_page.php?book=50&page=114&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2486&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2486&pagebreak=1#p114


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]