ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 115.

"sukhī hontū"tiādinā nirūpadhi upadhivirahitaṃ katvā mettāya mettacittena aphari
patthari vaḍḍhesīti attho.
     [54] Kapi ahaṃ tadā āsinti tadā tassāgamanakāre kapirājā
ahosinti attho.
                  Ambadāyakattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------
                    71. 9. Sumanattherāpadānavaṇṇanā
     sumano nāma nāmenātiādikaṃ āyasmato sumanattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
sikhissa bhagavato kāle mālākārassa kulagehe nibbatto vuddhimanvāya saddhājāto
bhagavati pasannamānaso sumanamālāmuṭṭhiyo gahetvā ubhohi hatthehi pūjesi. So
tena puññena devamanussesu dve sampattiyo anubhavitvā imasmiṃ buddhuppāde
ekasmiṃ kulagehe nibbatto vuddhimanvāya puttadārehi vaḍḍhitvā sumananāmena
pākaṭo satthari pasīditvā pabbajito nacirasseva arahā ahosi.
     [62] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto
attano pubbacaritāpadānaṃ pakāsento sumano nāma nāmenātiādimāha. Sundaraṃ
manaṃ cittaṃ yassa so sumano. Saddhāpasādabahumānena yutto nāmena sumano
nāma mālākāro tadā ahaṃ ahosiṃ.
     [63] Sikhino lokabandhunoti sikhā muddhā kāsatīti sikhī. Atha vā
sampayuttasampayoge khādati viddhaṃsetīti sikhī, kā sā? aggisikhā, aggisikhā viya
sikhāya dippanato sikhī. Yathā aggisikhā jotati pākaṭā hoti, sikhī



The Pali Atthakatha in Roman Character Volume 50 Page 115. http://84000.org/tipitaka/read/attha_page.php?book=50&page=115&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2507&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2507&pagebreak=1#p115


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]